Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 54
________________ अध्यायः 18 करणकारकम् (तृतीया विभक्तिः ) जीव् दा (यच्छ्) आ+गम् (गच्छ) खड्गः पादः तापसः जनकः सह छात्राः कलमेन लिखन्ति। सैनिकाः खड़गेन रक्षन्ति। अश्वाः घासेन जीवन्ति। वयम् नेत्राभ्याम् पश्यामः। वयम् पादाभ्याम् चलामः। वयम् हस्ताभ्याम् नमामः। सिंहाः पादैः धावन्ति। तापसाः फलैः जीवन्ति। ते शकटैः आगच्छन्ति। EPTET (egainsameriller गजः जलेन जीविष्यति।। बालौ कलमाभ्याम् लेखिष्यतः। विडालाः पादैः धाविष्यन्ति। कृषकः ग्रामम् गच्छति, सः तत्र अश्वेन गच्छति। हंसः जलम् पिबति, सः तत् मुखेन पिबति। छात्राः छात्रैः सह खेलन्ति। भोजनेन सह जलम् अस्ति। बालः जनकेन सह गच्छति। वैद्येन सह सेवकः आगच्छति। Halnelderinita 47

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98