Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः
17
09.036 ara ow
हि
कर्मकारकम् (द्वितीया विभक्तिः)
लेखः पथिकः दुग्धम् भोजनम् घास: ग्रामः
law Jains ont a
बालः
लेखम् लिखति।
बालः लेखौ लिखति ।
बालः
लेखान् लिखति ।
पथिकः सिंहम् पश्यति । पथिकः सिंहौ पश्यति ।
पथिकः सिंहान् पश्यति ।
बालिका फलम् खादिष्यति । बालिका फले खादिष्यति । बालिका फलानि खादिष्यति ।
sara pint of alene
कृष्णः दुग्धम् पिबति । बालौ भोजनम् खादतः । अश्वाः घासम् खादन्ति ।
सः जलम् पिबति ।
त्वम् जलम् पिबसि ।
अहम् जलम् पिबामि ।
ow eaon
Boy to 10
एषः ग्रामः अस्ति, रामः ग्रामम् गच्छति । एषः कूपः अस्ति, पद्मा कूपम् गच्छति । छात्राः पुस्तकम् विना न पठिष्यन्ति । पथिकाः भोजनम् विना न चलिष्यन्ति ।
44
24
कूपः विना

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98