Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 51
________________ अध्यायः 17 09.036 ara ow हि कर्मकारकम् (द्वितीया विभक्तिः) लेखः पथिकः दुग्धम् भोजनम् घास: ग्रामः law Jains ont a बालः लेखम् लिखति। बालः लेखौ लिखति । बालः लेखान् लिखति । पथिकः सिंहम् पश्यति । पथिकः सिंहौ पश्यति । पथिकः सिंहान् पश्यति । बालिका फलम् खादिष्यति । बालिका फले खादिष्यति । बालिका फलानि खादिष्यति । sara pint of alene कृष्णः दुग्धम् पिबति । बालौ भोजनम् खादतः । अश्वाः घासम् खादन्ति । सः जलम् पिबति । त्वम् जलम् पिबसि । अहम् जलम् पिबामि । ow eaon Boy to 10 एषः ग्रामः अस्ति, रामः ग्रामम् गच्छति । एषः कूपः अस्ति, पद्मा कूपम् गच्छति । छात्राः पुस्तकम् विना न पठिष्यन्ति । पथिकाः भोजनम् विना न चलिष्यन्ति । 44 24 कूपः विना

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98