Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः
12
UMESJOvoritoas
| मध्यमपुरुष-बहुवचनम् लम्माया poransESDM अजः परस्परम् चर् यूयम् किम् वैद्यः सेवकः स्वस्थ प्रसन्न स्थ (छात्रा परस्परम वन opuoridio
DER TEFITE FES कपिलः - त्वम् विनोदः असि । त्वम् महेन्द्रः असि। त्वम् शीला असि। यूयम् खेलथ। शीला – त्वम् कपिलः असि । त्वम् दीपिका असि। त्वम् सुमित्रा असि।यूयम् पठथ।
(वैद्यः सैनिकाः च परस्परम् वदन्ति) वैद्यः - यूयम् सैनिकाः स्थ। यूयम् स्वस्थाः स्थ।' सैनिकाः- ते सेवकाः स्वस्थाः न सन्ति। वैद्यः - यूयम् सेवकाः प्रसन्नाः न स्थ।
यूयम् स्वस्थाः न स्थ ?
GO
श
(हंसाः पिकाः च परस्परम् वदन्ति) हंसाः – यूयम् पिकाः स्थ। यूयम् कूजथ। पिकाः – यूयम् हंसाः स्थ। यूयम् तरथ।
अजः चरति। त्वम् पठसि। त्वम् सैनिकः असि।
अजौ चरतः।
अजाः चरन्ति। युवाम् पठथः। यूयम् पठथ। युवाम् सैनिकौ स्थः। यूयम् सैनिकाः स्थ।
30

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98