Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 40
________________ अध्यायः 13 तेथील उत्तमपुरुष-एकवचनम् अहम् य अस्मिisa) चित्रकारात मालाकारः शिक्षकः exism-bnshop) 17 F (छात्रः चित्रकारः मालाकारः च परस्परम् वदन्ति) छात्रः (biov-त्वम् चित्रकारः असि ? चित्रकारः - आम्, अहम् चित्रकारः अस्मि। छात्रः - त्वम् चित्रम् रचयसि ? चित्रकारः - आम्, अहम् चित्राणि रचयामि। त्वम् छात्रः असि ? छात्रः - आम्, अहम् छात्रः अस्मि। किम् त्वम् मालाकारः असि ? मालाकारः - आम्, अहम् मालाकारः अस्मि। छात्रः - त्वम् मालाः रचयसि ? (NONay मालाकारः - आम्, अहम् मालाः रचयामि। किम् त्वम् संस्कृतम् पठसि ? छात्रः - आम्, अहम् संस्कृतम् पठामि। PREMpp-कर अहम् चित्रकारः अस्मि । अहम् मालाकारः अस्मि। अहम् छात्रः अस्मि। अहम् शिक्षकः न अस्मि । अहम् सैनिकः न अस्मि। अहम् कृषकः न अस्मि। ते सैनिकाः न सन्ति । यूयम् अपि सैनिकाः न स्थ। कांक 33

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98