________________
अध्यायः 13 तेथील
उत्तमपुरुष-एकवचनम्
अहम् य अस्मिisa) चित्रकारात मालाकारः शिक्षकः
exism-bnshop) 17 F (छात्रः चित्रकारः मालाकारः च परस्परम् वदन्ति) छात्रः (biov-त्वम् चित्रकारः असि ? चित्रकारः - आम्, अहम् चित्रकारः अस्मि। छात्रः - त्वम् चित्रम् रचयसि ? चित्रकारः - आम्, अहम् चित्राणि रचयामि।
त्वम् छात्रः असि ? छात्रः - आम्, अहम् छात्रः अस्मि।
किम् त्वम् मालाकारः असि ? मालाकारः - आम्, अहम् मालाकारः अस्मि। छात्रः - त्वम् मालाः रचयसि ? (NONay मालाकारः - आम्, अहम् मालाः रचयामि।
किम् त्वम् संस्कृतम् पठसि ? छात्रः - आम्, अहम् संस्कृतम् पठामि।
PREMpp-कर
अहम् चित्रकारः अस्मि । अहम् मालाकारः अस्मि। अहम् छात्रः अस्मि। अहम् शिक्षकः न अस्मि । अहम् सैनिकः न अस्मि। अहम् कृषकः न अस्मि। ते सैनिकाः न सन्ति । यूयम् अपि सैनिकाः न स्थ।
कांक
33