Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः
नध्यायः
उत्तमपुरुष-द्विवचनम्
गै (गाय) 0
आवाम् । स्वः
__गायक
गायिका
उमा प्रभा च – किम् युवाम् छात्रौ स्थः ? संदीपः प्रदीप: च - आम्, आवाम् छात्रौ स्वः। आवाम् संस्कृतम् पठावः। किम् युवाम् अपि छात्रे स्थः ? उमा प्रभा च - आवाम् अपि छात्रे स्वः। आवाम् अपि संस्कृतम् पठावः। संदीपः प्रदीपः च - आवाम् गीतानि अपि गायावः। आवाम् गायकाः स्वः। किम् युवाम् अपि गीतानि गायथः ? उमा प्रभा च - आम्, आवाम् अपि गीतानि गायावः। आवाम् अपि गायिके स्वः।
अपि
तौ भक्तौ स्तः। युवाम् भक्तौ स्थः। आवाम् अपि भक्तौ स्वः। तौ नमतः। युवाम् नमथः । आवाम् अपि नमावः। तौ सैनिकौ स्तः। युवाम् सैनिकौ स्थः। आवाम् अपि सैनिकौ स्वः। तौ रक्षतः। युवाम् रक्षतः। आवाम् अपि रक्षावः। तौ छात्रौ स्तः। युवाम् छात्रौ स्थः। आवाम् अपि छात्रौ स्वः। तौ पठतः। युवाम् पठथः । आवाम् अपि पठावः।
3036

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98