Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः 7
बालिका खेलति ।
बालिके खेलतः ।
बालिकाः खेलन्ति ।
कन्या वदति ।
कन्ये वदतः । कन्याः वदन्ति ।
उमा हसति ।
कन्ये चलतः ललनाः वदन्ति ।
गम् (गच्छ) कन्या (ons)
सा गच्छति ।
ते अपि गच्छतः । ताः तु न गच्छन्ति ।
सा शारदा अस्ति । ते छात्रे स्तः । ताः ललनाः सन्ति ।
प्रथमपुरुष-स्त्रीलिंगम्
क
(oninssmont
(nemow
Pail of
- (dailon
(Indanga
arouat slim
gning one chip
उमा छात्रा अस्ति ।
leega ots removy einebule else? ute al lag उमा प्रभा च छात्रे स्तः । bei noget smow anT उमा प्रमा प्रभा च छात्राः सन्ति ।
सा ते
17
ताः च
सा अध्यापिका अस्ति । सा वदति । ताः बालिकाः सन्ति, ताः अपि वदन्ति । सः अध्यापकः अस्ति, सः वदति । ते बालकाः सन्ति, ते अपि वदन्ति ।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98