Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 24
________________ अध्यायः 7 बालिका खेलति । बालिके खेलतः । बालिकाः खेलन्ति । कन्या वदति । कन्ये वदतः । कन्याः वदन्ति । उमा हसति । कन्ये चलतः ललनाः वदन्ति । गम् (गच्छ) कन्या (ons) सा गच्छति । ते अपि गच्छतः । ताः तु न गच्छन्ति । सा शारदा अस्ति । ते छात्रे स्तः । ताः ललनाः सन्ति । प्रथमपुरुष-स्त्रीलिंगम् क (oninssmont (nemow Pail of - (dailon (Indanga arouat slim gning one chip उमा छात्रा अस्ति । leega ots removy einebule else? ute al lag उमा प्रभा च छात्रे स्तः । bei noget smow anT उमा प्रमा प्रभा च छात्राः सन्ति । सा ते 17 ताः च सा अध्यापिका अस्ति । सा वदति । ताः बालिकाः सन्ति, ताः अपि वदन्ति । सः अध्यापकः अस्ति, सः वदति । ते बालकाः सन्ति, ते अपि वदन्ति ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98