Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः 10
मध्यमपुरुष-एकवचनम् ।
असि
वार्तालाप: खाद् धाव् तृ (तर्) भ्रम् त्वम् HobrnegretuBYad,
(वार्तालाप:) नपान (nimarriorate
- त्वम् खादसि। सीता
- त्वम् अपि खादसि। माधवी - त्वम् अत्र पठसि। कपिला - त्वम् कुत्र पठसि ?
राधान
वा
रामः
|
- त्वम् अत्र तरसि। - त्वम् कुत्र तरसि?
श्यामः
|
|
जयन्तः
- त्वम् भ्रमसि। माधवः - त्वम् न भ्रमसि। कृषकः म - त्वम् अध्यापिका असि। अध्यापिका - त्वम् कृषकः असि। ललिता - सः भ्रमति, त्वम् न भ्रमसि। रामः का-तौ खादतः, त्वम् न खादसि। जयन्तः प- ते धावन्ति, त्वम् न धावसि। राधा - सः छात्रः अस्ति, त्वम् छात्रः न असि। माधवी - तो कृषकौ स्तः, त्वम् कृषकः न असि। शासक ललिता - ताः अध्यापिकाः सन्ति, त्वम् अध्यापिका न असि।
624

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98