Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 31
________________ अध्यायः 10 मध्यमपुरुष-एकवचनम् । असि वार्तालाप: खाद् धाव् तृ (तर्) भ्रम् त्वम् HobrnegretuBYad, (वार्तालाप:) नपान (nimarriorate - त्वम् खादसि। सीता - त्वम् अपि खादसि। माधवी - त्वम् अत्र पठसि। कपिला - त्वम् कुत्र पठसि ? राधान वा रामः | - त्वम् अत्र तरसि। - त्वम् कुत्र तरसि? श्यामः | | जयन्तः - त्वम् भ्रमसि। माधवः - त्वम् न भ्रमसि। कृषकः म - त्वम् अध्यापिका असि। अध्यापिका - त्वम् कृषकः असि। ललिता - सः भ्रमति, त्वम् न भ्रमसि। रामः का-तौ खादतः, त्वम् न खादसि। जयन्तः प- ते धावन्ति, त्वम् न धावसि। राधा - सः छात्रः अस्ति, त्वम् छात्रः न असि। माधवी - तो कृषकौ स्तः, त्वम् कृषकः न असि। शासक ललिता - ताः अध्यापिकाः सन्ति, त्वम् अध्यापिका न असि। 624

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98