Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः
मध्यमपुरुष-द्विवचनम्
श्याम ली हरित मी श्वेता शो मूर्ख मारी प्राज्ञ शाम काकः शुकः हसः युवाम् । स्थ: जलम् पा (पिब्)
मदीनां बुद्धिमान हो। (वार्तालाप:) (खगौ वदतः) Most theserton शुकः -त्वम् पिकः असि।
त्वम् श्यामः असि। काकः अपि श्यामः अस्ति।
युवाम् श्यामौ स्थः। पिक: - त्वम् शुकः असि।)
त्वम् हरितः असि। हंसः श्वेतः अस्ति।
युवाम् श्यामौ न स्थः। (बालकौ वदतः) विनोदः - त्वम् छात्रः असि।
सः उमेशः अपि छात्रः अस्ति। युवाम् छात्रौ स्थः।
insemerit ilation प्रमोदः - त्वम् पठसि।
माट सः रमेशः अपि पठति। युवाम् पठथः। युवाम् मूर्खा न स्थः। Coup (woron . युवाम् प्राज्ञौ स्थः।
hinetri
कि
.
Chip)
27

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98