Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 29
________________ अध्यायः 9 फलम् पतति । फले पततः । फलानि पतन्ति । पत् दृश् (पश्य्) तत् ते तानि अत्र तत्र मित्रम् पश्यति । मित्रे पश्यतः । मित्राणि पश्यन्ति । (sertw) (avst hebsp) शंस्त्रम् रक्षति। शस्त्रे राक्षतः । शस्त्राणि रक्षन्ति । तत् पुस्तकम् अस्ति। ते पुस्तके स्तः । तानि पुस्तकानि सन्ति । प्रथमपुरुष - नपुंसकलिंगम् तत् मित्रम् रक्षति। e molalisa anterva ते चक्रे चलतः तानि पुष्पाणि पतन्ति । बालः अत्र पश्यति । सिंहौ तत्र गर्जतः । पिकाः प्रातः कूजन्ति । teagen 222 FORT BETWE म TCT TRW HYD प्रातः IP

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98