Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
अध्यायः
9
फलम् पतति ।
फले पततः ।
फलानि पतन्ति ।
पत् दृश् (पश्य्) तत् ते तानि अत्र तत्र
मित्रम् पश्यति ।
मित्रे पश्यतः । मित्राणि पश्यन्ति ।
(sertw)
(avst hebsp)
शंस्त्रम् रक्षति।
शस्त्रे राक्षतः ।
शस्त्राणि रक्षन्ति ।
तत् पुस्तकम् अस्ति।
ते पुस्तके स्तः । तानि पुस्तकानि सन्ति ।
प्रथमपुरुष - नपुंसकलिंगम्
तत् मित्रम् रक्षति। e molalisa anterva
ते चक्रे चलतः
तानि पुष्पाणि पतन्ति ।
बालः अत्र पश्यति ।
सिंहौ तत्र गर्जतः । पिकाः प्रातः कूजन्ति ।
teagen
222
FORT
BETWE
म
TCT TRW HYD
प्रातः
IP

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98