________________
अध्यायः 7
बालिका खेलति ।
बालिके खेलतः ।
बालिकाः खेलन्ति ।
कन्या वदति ।
कन्ये वदतः । कन्याः वदन्ति ।
उमा हसति ।
कन्ये चलतः ललनाः वदन्ति ।
गम् (गच्छ) कन्या (ons)
सा गच्छति ।
ते अपि गच्छतः । ताः तु न गच्छन्ति ।
सा शारदा अस्ति । ते छात्रे स्तः । ताः ललनाः सन्ति ।
प्रथमपुरुष-स्त्रीलिंगम्
क
(oninssmont
(nemow
Pail of
- (dailon
(Indanga
arouat slim
gning one chip
उमा छात्रा अस्ति ।
leega ots removy einebule else? ute al lag उमा प्रभा च छात्रे स्तः । bei noget smow anT उमा प्रमा प्रभा च छात्राः सन्ति ।
सा ते
17
ताः च
सा अध्यापिका अस्ति । सा वदति । ताः बालिकाः सन्ति, ताः अपि वदन्ति । सः अध्यापकः अस्ति, सः वदति । ते बालकाः सन्ति, ते अपि वदन्ति ।