________________
अध्यायः
4
रक्ष वद्
सैनिकौ रक्षतः। कृषकौ अपि रक्षतः ।
हस्
छात्रौ वदतः ।
शिष्यौ अपि वदतः ।
बालौ हसतः नृपौ न हसतः ।
Ines19)
Fenith सैनिक:
000
रक्ष
प्रथमपुरुष - द्विवचनम्
सैनिक: कृषकः छात्रः न
तौ सैनिकौ स्तः । तौ रक्षतः ।
तौ कृषकौ स्तः। तौ वदतः ।
तौ छात्रौ स्तः, तौ पठतः । तौ भक्तौ स्तः, तौ वदतः । तौ सिंहौ स्तः, तौ चलतः । बालः खेलति, बालौ खेलतः । सः पठति, तौ पठतः । सः खगः अस्ति, तौ खगौ स्तः ।
सः छात्रः अस्ति, तौ छात्रौ स्तः ।
(Mitt
=
ent
oll off
कार
GT G
esliews
[शब्दार्थाः
रक्षा करना
8
अपि
(soldier)
(to guard, defend)
स्तः
LATEST