________________
नम्
क्रन्द्
गर्ज्
कूज्
पिक:
तु
सन्ति
=
=
||
=
॥
शब्दार्थाः
नमस्कार करना (to bow, to salute) We soldie
रोना
(to cry)
गरजना
(to roar)
कूजना
(to chirp)
कोयल
(cuckoo)
rsons
(on the other hand, but) FPPY
तो
Œ to
वे सब
हैं
अभ्यासः
(they)
(are)
मौखिकम्
115 50P]
1. पढ़िए और अर्थ बताइए (Read and tell the meaning)—
नराः क्रदन्ति, नृपाः न क्रदन्ति । बालाः वदन्ति, अश्वाः न वदन्ति । सैनिकाः रक्षन्ति, मयूराः न रक्षन्ति । सः खेलति, ते अपि खेलन्ति । बालः हसति, पिकः अपि हसति
क
2. संस्कृत - पर्याय बताइए (Give Sanskrit equivalents)—
काही
कोयल (cuckoo ), गरजना (to roar), वे सब (they), नमस्कार करना (to salute, bow), रोना (to cry), कूजना (to chirp) ।
क
कि
लिखितम्
3. हिन्दी में अनुवाद कीजिए (Translate into English)—
ते नमन्ति । शिष्यौ नमतः । छात्रौ लिखन्ति । बालाः अपि पठन्ति । ते कुक्कुराः चलन्ति । ते नराः सन्ति ।
12
क