Book Title: Sanskrit Sopanam Part 01
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 13
________________ अध्यायः प्रथमपुरुष-एकवचनम् खेल् शिष्यः भक्तः सः अस्ति लिख् चल् पठ् वालः लिखति। नरः लिखति। अश्व: चलति। शकट: चलति। शिष्यः पठति। भक्तः पठति। बालः लिखति। सः बाल: लिखति। विडालः खेलति। सः विडालः खेलति। सः गजः अस्ति। सः सिंहः अस्ति सः नृपः अस्ति, सः लिखति। सः शकट: अस्ति, सः चलति।। सः भक्तः अस्ति, स: पठति । (bnsri) noon लिख पठ शिष्यः rameteriupsistantee s onie शब्दार्थाः लिखना (to write) पढना (to read) शिष्य (disciple, student) वह (he, that) चलना (to walk, to move) खेलना (to play) सः चल खेल

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98