________________
अध्यायः
प्रथमपुरुष-एकवचनम्
खेल् शिष्यः भक्तः सः अस्ति
लिख् चल् पठ् वालः लिखति। नरः लिखति। अश्व: चलति। शकट: चलति। शिष्यः पठति। भक्तः पठति। बालः लिखति। सः बाल: लिखति। विडालः खेलति। सः विडालः खेलति। सः गजः अस्ति। सः सिंहः अस्ति सः नृपः अस्ति, सः लिखति। सः शकट: अस्ति, सः चलति।। सः भक्तः अस्ति, स: पठति ।
(bnsri)
noon
लिख
पठ शिष्यः
rameteriupsistantee s onie शब्दार्थाः लिखना (to write) पढना (to read) शिष्य (disciple, student) वह
(he, that) चलना (to walk, to move) खेलना
(to play)
सः
चल खेल