Book Title: Samyaktva Pariksha Updesh Shatakau Author(s): Vibudhvimalsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ सम्य क्त्वप० १ Jain Education श्रेष्ठ देवचन्द्र लालभाई - जैनपुस्तकोद्धारे ग्रन्थाङ्कः श्रीविबुधविमलसूरिकृता ॥ श्रीसम्यक्त्वपरीक्षा ॥ ॥ श्रीसरस्वत्यै नमः श्रीगुरुभ्यो नमः ॥ ॥ प्रथमोऽधिकारः प्रारभ्यते ॥ - प्रणम्य परया भक्तया, श्रीमत्पार्श्वजिनेश्वरम् । नत्वा गुरुक्रमाम्भोजं, सम्यक्त्वादि परीक्ष्यते ॥ १ ॥ यद्यपि बहवो ग्रन्थाः, पूर्वाचार्यैः सुवर्णिताः । तथापि क्रियते ग्रन्थो, बालानां सुखहेतवे ॥ २ ॥ यथाप्रवृत्तिनिष्ठानां, भव्यानां शुक्लपक्षिणाम् । रागद्वेषघनग्रन्थिभेदिनां शुभभावतः ॥ ३ ॥ मिथ्यात्वस्य परित्यागात्, सम्यक्त्वं क्षायिकादिकम्।उत्पद्यते च संसारसमुद्रपारदायकम् ॥ ४॥ युग्मम् | धर्मः श्रुतमयो ज्ञेयो, मार्गो ज्ञानादिकः For Private & Personal Use Only. ww.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40