Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्य
arego
सूरिमुख्या बभूवुस्तत्पट्टे ज्ञानसूरिप्रवरसविमला साधुसंविग्नसंज्ञाः । श्रीसौभाग्याभिधाना जलधिपदयुजः सूरिसंपत्प्रयुक्तास्तेषां पट्टे तपस्वी सुमतिजलनिधिः सूरिसंज्ञान्वितोऽभूत्।।७४||स्रग्धरा॥धत्ते न्याययशा यशोविजयतां श्रीवाचको नामनि, साहाय्या धऋद्धिनामविमलः संवेगमार्गस्थितः।तच्छिष्यो गुरुकीर्तिकीर्तिविमलो बुद्दो गुरुस्तच्छिशुः,सुरिःश्रीविबुधाभिधानविमलो ग्रन्थं व्यधत्तामुकम्।७५॥शार्दूल||नोरङ्गंबादपुर्यां प्रथितजिनगृहश्राद्धवर्गान्वितायामाचार्यो यौवराय॑ सविमलमहिमा सूरिनाम्ना प्रसिद्धः।नीत्याद्यैः सारशिष्यैः शुभपरिकरितो ग्रन्थरूपं त्वकार्षीगव्यानां धर्महेतोः स विबुधविमलः शुद्धसम्यक्परीक्षाम् ॥ ७६ ॥ स्रग्धरा ॥ यत्राराध्या जैन्यः, प्रतिमाः सम्यग्दृष्टिभिः श्राद्धैः । ग्रन्थो विबुधविमलगाणिकृतः स सम्यक्परीक्षेति ॥७७॥ शाके नन्धवार्धिरसचन्द्रमिते संवत्सरे (१६७८) ज्येष्ठमासि । वह्निविधुपर्वतचन्द्रमिते विक्रमसंवत्सरे (१८१३) शुभे ॥ ७ ॥ शुक्लपक्षे त्रयोदश्यां, समाप्तोऽयं हि ग्रन्थकः ॥ भानुविमलसाध्वर्थ, भविनां सुखकारकः ॥ ७८ ॥ यत्किञ्चित्सिद्धान्ताहिरुद्धं लिखितमनुपयोगेन । तच्छोध्यं विहद्भिर्मिथ्या तहष्कृतं मेऽस्तु ॥ ७९ ॥ ग्रन्थः सिद्धान्तयुक्तार्थो, वादि
Jain Education indandal
For Private & Personal use only
Masw.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40