Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 29
________________ स्याप्यनन्तभागवृद्धत्वेनाभिहितत्वात् तच्चे(दि)ह लम्वनन्तत्वं ज्ञेयं, ततः काला प्रदेशानां नानन्तगुणत्वम्, अपि तु असंख्यातगुणत्वमेवेति ॥८॥ हा एवं तो भावमिणं पडुच्च कालापएसया सिद्धा। परमाणुपोग्गलाइसु दव्वेऽवि हु एस चेव गमो ॥९॥ एवं तावद्भाव-वर्णगन्धादिपरिणामं इमम्-अभिहितस्वरूपमेकाद्यनन्तगुणस्थानवनिमियर्थः, प्रतीख-आश्रिय, कालतोऽपप्रदेशाः पुद्गलाः 'सिद्धाः' स्वरूपनिरूपणेन प्रतिष्ठिताः । 'द्रव्येऽपि' द्रव्यपरिणाममप्याश्रिय परमाण्वादिषु ‘एवं (प) भावपरिणामाभिहित एव प्रकारो' ज्ञेयः । अयमभिप्रायः -ये परमाणवः परस्परमसंपृक्तास्ते द्रव्यतोऽप्रदेशा उच्यन्त हात ॥९॥ अथ क्षेत्राप्रदेशस्वरूपमाह एमेव होइ खिने एगपएसावगाहणाईसु । ठाणंतरसंकंतिं पडुच्च कालेण मग्गणया ॥ १० ॥ | 'एवमेव' द्रव्यपरिणामवद्भवति 'क्षेत्रे' क्षेत्रमधिकृस एकप्रदेशावगाहादिषु पुद्गल पेदेष स्थानान्तरगमनं प्रतीत्य 'कालेन' कालाप्रदेशानां मार्गणा, अयमभिप्रायः-यथा द्रव्यपरिणाममाश्रिय परमाणवो द्रव्यतोऽप्रदेशास्तथेकैकनभःप्रदेशावगाहितायां सखां स्वस्वक्षेत्रममुश्चन्तः क्षेत्रतोऽप्रदेशाः पुद्गला उच्यन्ते, यदा यदा तु स्वस्वक्षेत्रं विमुच्य क्षेत्रान्तरेषु पुद्गलाः संचरन्ति प्रतिस्थानं च समयमेकमवतिष्ठन्ते तदा तदा कालतोऽप्रदेशाः पुद्रला व्यपदिश्यन्ते इति ॥ १० ॥ यथा क्षेत्रत एवम १ कालाप्रदेशरूपः २ ये ये परमाणवः पुद्रलाश्च समयस्थितिकास्ते कालाप्रदेशा इतरे कालसप्रदेशाः ३ क्षेत्रापेक्षया कालाप्रदेशसद्भावमाह JainEducation For Private&Personal use Only rainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40