Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ये भावतोऽप्रदेशा एकगुणकालकादयः ये च द्विगुणकालकादयोऽनन्तगुणकान्ता यावद्भावतः सप्रदेशास्ते सर्वे | कालत एकसमयस्थितिका अप्रदेशाः । 'एवं' इति अनेन व्याख्यानेन भावापदेशेभ्यः कालापदेशा एकगुणकालकद्विगुणकालकादीनां परिणामानन्सात्पद्गला असंख्यातगुणाः सिद्धा भवन्तीति ॥ १३ ॥
इत्तो दवाएसेण अप्पएसा हवंतऽसंखगुणा। के पुण ते? परमाणू कह ते बहअत्ति तं सुणसु ॥१४॥ 13 'इतः' अनन्तरोक्तेभ्यः कालाप्रदेशेभ्यो द्रव्यतोऽप्रदेशा असंख्यातगुणा भवन्ति । के पुनस्ते ? इसाह-परमाणवः ।।
कथं ते बहवः, तदुच्यते ॥१४॥ अणु-संखिजपएसिअ-असंखएतप्पएसिआचेव । चउरो चिअरासी पुग्गलाण लोए अणंताणं॥१॥
परस्परासंबन्धस्वभावानां परमाणूनामेको राशिः १, व्यणुकत्र्यणुकादीनामुत्कृष्टसंख्याताणुकान्तानां स्कन्धानां सर्वेषामपि संख्याताणुकव्यपदेशभाजां द्वितीयो राशिः २, जघन्यासंख्याताणु कादीनामेकायेकोत्तरगुणवृद्धानामुत्कृष्टासंख्याताणुकान्तानां सर्वेषामप्यसंख्याताणुकव्यपदेशभाजां तृतीयो राशिः ३, जघन्यानन्ताणु कादीनाकायेकोत्तरगुणवृद्धानामुत्कृष्टानन्ताणकान्तानां स्कन्धानां सर्वेषामप्य नन्ताणुकव्यपदेशभाजां चतुर्थो राशिः ४ । एत एव च राशयोऽनन्तानां पुद्गलानां 'लोके' चतुर्दशरज्ज्वात्मके भवन्तीति ॥ १५ ॥ तत्थागतेहिंतो सुत्नेऽपंतप्पएसिएहितो। जेण पएसट्राए भणिआ अणवो अणंतगुणा ॥ १६ ॥
१ एवं द्रव्यादिष्वपि २ एकानेकसमयस्थितेरपेक्षया परमाणुस्कन्धयोः सप्रदेशेतरते ।
DISCGOOGOICGL
Jain Educationa
tional
For Private & Personal use only
w.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40