Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 39
________________ ते एव ते नान्ये । अयमर्थः-ये किल कल्पनया पुद्गला लक्षसंख्या उक्ताः, परमार्थेन तु अनन्ताः सन्ति, तेषां मध्याकेचित् द्रव्यतोऽप्रदेशाः शेषास्तु द्रव्यतः सप्रदेशाः, य एव द्रव्यतोऽप्रदेशाः सपदेशाश्च त एव कालादिभिरप्यप्रदेशाः सपदेशाच विचार्यन्ते, तेन तेषां पुद्रलानां वृद्धिीनिश्चान्योऽन्यसंसिद्धा-इतरेतराश्रयति परस्परापक्षयेत्यर्थः ॥३२॥ एएसिं रासोणं णिदरिसणमिणं भणामि पञ्चक्खं । वुड्डीए सव्वपुग्गल जावं तावाण लक्खो उ ॥३३॥ इक्कं च दो अ पंच य दस य सहस्साइँ अप्पएसाणं । भावाईणं कमसो चउण्हवि जहोवइहाणं३४ कल्पनया यावन्तः सर्वपदलास्तावतां लक्षमिति ॥ ३३ ॥ एक द्वे पञ्च दश सहस्राणि अप्रदेशानां 'भावादीनां' भावकालद्रव्यक्षेत्राणां चतुर्णामपि यथोपदिष्टानां क्रमेणावगन्तव्यानि ॥ ३४ ॥ 18 नउई पंचाणउई अट्ठाणउई तहेव नवनउई । एवइयाइँ सहस्साइँ सप्पएसाण विवरीअं ॥३५॥ वैपरीत्येन सप्रदेशानां नवतिः पश्चनवतिरष्टनवतिर्नवनवतिश्च सहस्राणां क्रमेणावगन्तध्या। वैपरीत्यं चेदम्-क्षेत्रतः सपदेशानां नवतिसहस्राणि द्रव्यतः समदेशानां पञ्चनवतिसहस्राणि कालतः सपदेशानामष्टनवतिसहस्राणि भावतः सपदेशानां नवनवतिसहस्राणीति ॥ ३५ ॥ | एएसि जहासंभवमत्योवणयं करिज रासीणं । सम्भावओ अ जाणिज ते अणंते जिणाभिहिए ॥३६॥७ ॥ इति समाप्तेयं पुद्गलषट्त्रिंशिका ॥ Jain Education A nal For Private & Personal use only (Galaw.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40