Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सवृत्तिका
'एभ्यः' क्षेत्रतः समदेशेभ्यो द्रव्यतः सप्रदेशाः पुद्गला विशेषाधिकाः, तथा द्रव्यतः सपदेशेभ्यः कालतः सप्रदेशाः पुद्गला | पुद्गलषट् 1 विशेषाधिकाः, एवं कालतः सपदेशेभ्यो भावतः समदेशा विशेषाधिका इति ॥ २४ ॥ अमीषां विशेषाधिकत्वे युक्तिमाह
| त्रिशिका. भावाईआ वुड्डी असंखगुणिआ जमप्पएसाणं । तो सप्पएसयाणं खित्ताइ विसप्तपरिवुडो ॥ २५ ॥ ___यस्मादमदेशानां पुद्गलानां 'भावादिका' भावमादौ कृत्वा वृद्धिरसंख्यगुणिता, आदिशब्दात्कालद्रव्यक्षेत्रागि गृह्यन्ते ।
अयमर्थः-भावापदेशेभ्यः कालतोऽप्रदेशाः पुद्गला असंख्य गुणाः, कालापदेशेभ्यो द्रव्यापदेशा असंख्यगुणाः, द्रव्या| प्रदेशेभ्यः क्षेत्रामदेशा असंख्यगुणा इति । 'तो' इति तस्मात्प्तपदेशानां पुद्गलानां 'क्षेत्रादिका' क्षेत्रमादौ कृत्वा वैपरीत्येन १२
क्रमशो विशेषपरिवृद्धिबोदव्या, क्षेत्रतः सपदेशेभ्यो द्रव्यतः सपदेशा विशेषाधिकाः, द्रव्यतः समदेशेभ्यः कालतः सपदेशा | विशेषाधिकाः, कालसः सपदेशेभ्यो भावतः सपदेशा विशेषाधिका इति ॥ २५ ॥ अथ मिश्राल्पबहुत्वमाहमीसाण संकमं पइ सपएसा खित्तओ असंखगुणा । भणिआ सटाणे पुण थोवच्चिअ ते गहेअव्वा॥२६॥ ___ 'मिश्राणा'मित्यप्रदेशसमदेशानां मीलितानां संक्रमं प्रत्यपदेशेभ्यः सपदेशेष्वल्पबदुत्वविचारसंक्रमे क्षेत्रतोऽप्रदेशेभ्यः क्षेत्रतः | सपदेशा असंख्येयगुणाः । स्वस्थाने पुनरपदेशान् विहाय केवलसपदेशचिन्तायां द्रव्यकालभावानां समदेशानां क्रमशो विशेषाधिकानामपेक्षया स्तोका एव ते क्षेत्रतः सन्देशा इति ॥ २६ ॥ एतदेवोच्यतेखित्तेण सप्पएसा थोवा दव्वद्धभावओ अहिया। सपएसप्पाबहुअं सहाणे अत्यओ एवं ॥ २७॥
an Educati
on
Formate & Personal Lise Only
www.ganelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40