Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 34
________________ सवृत्तिका ॥ ५ ॥ Jain Education प्रदेशशब्दः परमाणुपर्याय इह गृह्यते, ततो द्विपदेशादिकेष्वपि स्कन्धेषु प्रदेशपरिवर्द्धितेषु स्थानेष्वेकायेकोत्तरेण पर| माणुपरिवर्द्धितेषु क्षेत्रामदेशानामेकैक एव राशिर्लभ्यते । अयमर्थ:- द्वणुस्कन्धा बादरपरिणामतया केचिद् द्विद्विनभःप्रदेशावगाहिनः केचित्तु सूक्ष्मपरिणामतयैकैकनभः प्रदेशावगाहिन इति, एवं व्यणुकस्कन्धाः केचिद्वादरपरिणामतया त्रित्रिनभः प्रदेशावगाहिनः केचिद्वादर सूक्ष्मपरिणामतया द्विद्रिनभः प्रदेशावगाहिनः केचित्सूक्ष्मपरिणामत ये कैक नभः प्रदेश। वगाहिनः, एवं चतुरणुकस्कन्धा अपि केचिच्चतुश्चतुर्नभःप्रदेशावगाहिनः केचित्रित्रिनभःपदेशावगाहिनः केचिईि द्विनभः मदेशावगाहिनः केचित्वेकैकनभः प्रदेशावगाहिन इति । अनया दिशा पञ्चाणुकषडणुकादयोऽनन्ताणुकान्ताः स्कन्धा एकैकनभः प्रदेशावगाहिनोऽपि लभ्यन्ते इति । तथा च सति द्व्यणुकादीनामनन्ताणुकान्तानां क्षेत्रतोऽप्रदेशानां प्रतिपदेशं परमाणुवृद्धिस्थानमे| कैक एव राशिरिति ॥ २१ ॥ अथ क्षेत्रतः समदेशानाम संख्यगुणतामाह इत्तो खित्तासेण चैव सपएसया असंखगुणा । एगपएसो गाढे मोतुं सेसावगाहलया ॥ २२ ॥ ' एभ्यः' क्षेत्रापदेशेभ्यः सकाशात् क्षेत्रतः सपदेशा असंख्यातगुणाः, यतः एकैकपदेशावगाढान् स्कन्धान्मुक्त्वा 'सेसावगाहणया' इति द्वयादिनभः मदेशावगाहिनः स्कन्धाः सर्वेऽपीह गृह्यन्त इति, अयमर्थ:-द्वयणुकस्कन्धानां क्षेत्रावगाहना| पेक्षया द्रौ राशी- एक एकैकनभः प्रदेशावगाढानां सन्यानां द्वितीयस्तु विनिःपदेशावगाढानां स्कन्धानाम् । तथा त्र्यणुस्कन्धानां क्षेत्रावगाहनापेक्षया त्रयो राशयः- एक एक कन्भः प्रदेशावगाढानां द्वितीयो द्विद्विनभः प्रदेशावगाढानां तृतीयस्तु For Private & Personal Use Only tional S पुद्रलषद् त्रिंशिका. ॥५॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40