Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
राशिभ्यां-'संख्यातप्रदेशिकानन्तप्रदेशिकाभिधानाभ्यामिति । अयमभिप्राया-संख्यातपदेशिकराशेरपेक्षया मूत्र संख्यातभागत्तित्वं परमाणूनामुक्तं ततोऽवसीयते तेषां बहुत्वम्, अन्यथा संख्यातप्रदेशिकराशेरपेक्षयाऽसंख्येयभागेऽनन्तभागे वा ते परमाणवोऽभविष्यनिति ॥ १८ ।। परमाणूनां स्वरूपतो बहुत्वं प्रसाध्य इदानीं कालाप्रदेशिकेभ्योऽसंख्यातत्वमाह| जोकरासिलो चिअ असंखभागे ण लेसराप्तीणं । तेणासखिज्जगुणाअगवो कालापएसहिं ॥१९॥ )
येनैकराशेरेव-असंख्यातप्रदेशिकस्कन्धाभिधानस्यैवासंख्यातभागेऽणवो वर्तन्ते, न ‘शेषराश्योः' संख्यातप्रदेशिकान|न्तप्रदेशिकाभिधानयोरिति । अयमर्थ:-अनन्तप्रदशिकस्कन्धराशेरनन्तगुणाः संख्यातप्रदशिकस्कन्धराशेस्तु संख्यातभागे | वर्जन्ते, संख्यातभागस्य च 'विवक्षया पूर्वोक्तयुक्या च नासन्तमल्पतेति, तेन कालतः सप्रदेशेष्यप्रदेशेषु च वृत्तिमतामणूनां | बहुत्वात् कालाप्रदेशानां च समयमात्र कालावस्थायित्वेनात्यन्तमल्यत्वात्कालापदेशेभ्योऽसंख्यातगुणा द्रव्यापदेशा इति ॥१९॥ इतो असंखगुणिआ हवंति खित्तापएसिआ समए।जं ते ता सव्वे चिअ अपएसा खित्तओ अणवो॥२०॥
'इतो' द्रव्यापदेशेभ्यः क्षेत्रामदेशिका असंख्यातगुणा भवन्ति, यस्मात्ते एव परमाणवः, 'ता' इति तावदर्थे, स च क्रमोपन्यासे वक्ष्यमाणगाथोक्तद्विप्रदेशादिद्रव्यापेक्षया, एकैकनभःप्रदेशावगाहितया सर्वेऽपि क्षेत्रोऽप्रदेशा एवति । न ह्येकः परमाणुबाँदरपारणामोऽपि द्वयादीनभःप्रदेशान् व्याप्नोति ॥ २०॥ दुपएसिआइएसुऽवि पएसपरिवडिएसु ठाणेसु । लब्भइ इक्किक्कोऽविअ रासी खित्तापएसाणं ॥२१॥
१ असंख्यातस्योक्तत्वात्परमाणूनां चोद्देश्यत्वात् २ मध्यमसंख्यातलक्षणस्थानस्य
Jain Education
a
l
For Private & Personal use only
W
w.jainelibrary.org
196

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40