Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 32
________________ सहतिका ॥ ४ ॥ ' तत्थ' इति तेषु चतुर्षु राशिषु यद्यप्यनन्तमदेशिकाः स्कन्धा अनन्ताः सन्ति तथापि तेभ्योऽनन्तप्रदोशेकस्कन्धेभ्यः प्रदेशार्थतया परमाणवोऽनन्तगुणाः सूत्रे उक्ताः । सूत्रं चेदम् - " सबथोवा अणतपए सिआ खंधा दबट्टयाए, ते चैव पएसयाए अनंतगुणा । परमाणुपुग्गला दबहुपए सहयाए अनंतगुणा । संखिज्जपए सिआ खंधा दबडयाए संखिज्जगुणा, ते चैव एसइयाए संखिज्जगुणा । असंखिज्जपएसिआ खंधा दब आए असंखिज्जगुणा, तं चेत्र पएसल्याए असंखगुणति ॥ १६॥ संखिजयमे भागे संखिजपएसिआण वर्हति । नवरमसंखिज्जपएसिआण भागे असंखयमे ॥ १७॥ संख्याताः प्रदेशाः परमाणवो येषां स्कन्धानां ते तथा तेषां संख्येयतमे भागे वर्त्तन्ते परमाणव इति । असंख्याताः प्रदेशा:- परमाणवो येषां ते तथा तेषां चासंख्येयतमे भागे वर्त्तन्ते परमाणव इति उक्तसूत्रप्रामाण्यात् । अयमाशयः - यथा किल कल्पनया शतस्य संख्येयतमो भागो विंशतिः शतस्यैवासंख्येयतमो दश, शतस्यैवानन्ततमो भागः पञ्च, एवमिहानया दिशाणुकादिस्कन्धेभ्यः प्रभृति संख्याताणुकस्कन्धान् यावद् यः संख्याताणुकस्कन्धरा शिस्तदपेक्षया परमाणवः संख्येयतमे भागे वर्त्तन्ते इति, असंख्याताणुकस्कन्धराश्यपेक्षया त्वसंख्येयभाग इति । परमार्थतस्तु परमाणूनामप्यनन्तत्वं वक्ष्यत इति ॥ १७ ॥ अथ परमाणूनां बहुत्वं कथयन्नाह संइवि असंखिजपएसिआए तेसिं असंखभागते । बाहुल्लं साहिजइ फुडमवसे साहि रासीदिं ॥१८॥ सत्यप्यसंख्यातमदेशिकेभ्यः स्कन्धेभ्यः 'तेसिं' इात परमाणूनामसंख्येयभागले बहुत्वं कथ्यते निश्चित मे (म)वशेष १ कालाप्रदेशापेक्षया Jain Educationational For Private & Personal Use Only kata पुद्रलषद् त्रिंशिका. ॥ ४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40