Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वगाहनादितोऽपीखेतदुच्यतेसवृत्तिका
पुद्गलषद्
त्रिशिका. संकोअविकोअं पिहु पडुच्च ओगाहणाइ एमेव । तह सुहुमवायरथिरेयरे य सदाइपरिणामं ॥११॥ ___अवगाहनायाः संकोचं विकोचं च प्रतीत्य कालाप्रदेशाः स्युः, अयमभिपाय:-ये परमाणुसंख्यापेक्षया स्तोकनभ:प्रदेशावगाहिनो भूत्वा समयमेकं स्थित्वा पुद्गलस्कन्धा बहुतरनमःप्रदेशावगाहिनो भवनि समयमेकं चावतिष्ठन्ते, यदा च बहुतरनभःप्रदेशावगाहिनो भूत्वा समयमेकं स्थित्वा पुनरल्पनभःप्रदेशावगाहिनो भवन्ति तदा संकोचे विकोचेऽपि सति पुद्गलस्कन्धाः कालतोऽप्रदेशाः स्युः। तथा सूक्ष्मवादस्थिरास्थिरशब्दमनःकर्मादिपरिणामं च प्रतीत्य कालतोऽपदेशाः स्युः, | अयमभिप्रायः--ये सूक्ष्मवादरादिपरिणाममापन्नाः पुद्गलस्कन्धा यदा समयमेकमवतिष्ठन्ते तदा ते कालतोऽप्रदेशाः हास्युः॥ ११॥ ततश्च--
एवं जो सव्वोऽवि अ परिणामो पुग्गलाण इह समए । तं तं पडुच्च एसिं कालेणं अप्पएसत्तं ॥१२॥ ___ 'एवं' उक्तप्रकारेण यः सर्वोऽपि च 'परिणामः' पर्यायान्तरेण भवनं 'पुलाना' मिति परमाणूनां स्कन्धानां चहेति-1) | जिन (जैने) प्रवचने वर्णितः तं तं परिणाममाश्रित्य 'एसि' इति पुजलानामेकसमयस्थितिकानां कालेनापदेशत्वं ज्ञेयमिति १५ ४॥ १२ ॥ तथा च सति किं सिद्धम् ? इत्यत आह--
MAL ॥३॥ हा कालेण अप्पएसा एवं भावापएसएहितो। हुंति असंखिज्जगणा सिद्धा परिणामबाहुल्ला ॥१३॥
Jain Education insanal
For Private & Personal use only
dow.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40