Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ एकद्रव्यात्परमाणूनां विचटनं भेदः, एकस्मिन्नपि नभःप्रदेशे यादीनां परमाणूनामवस्थानं मूक्ष्मत्वम् , मूक्ष्मपारे णामपरिणतस्थ द्रव्यस्य परमाणुसंख्यानतिक्रमेण [प्रतिसमयं] अनेकनमापदेशव्यापितया भवनं बादरत्वम् । एतेष्वपि | परिणामान्तरेषु यदा यदा तदात्वेन' पुद्गला एकसमयस्थितिकाः प्राप्यन्ते तदा तदा कालतोऽपदेशा उच्यन्ते इति प्रतिप| रिणाम कालाप्रदेशसंभवात्तद्वहुत्वामिति ॥ ४ ॥ एतदेव भाव्यतेभावेण अप्पएसा जे ते कालेण हुँति दुविहाऽवि। दुगुणादओऽवि एवं भावेणं जावऽणंतगुणा ॥५॥ भावतो येऽप्रदेशास्ते कालतो द्विविधा अपि भवन्ति-अप्रदेशा समदेशाश्चेयर्थः। तत्र एकसमयस्थितिका अप्रदेशाः, द्वयादिसमयस्थितयस्त्वेकायकोचरेण यावदसंख्यातसमयस्थितयस्ते सर्वे सपदेशा इसभिमायः । तथा भावेन द्विगुणादयोऽनन्तगुणान्ताः 'एव'मिति द्विविधाः-कालतः सप्रदेशा अपदेशाश्च भवन्तीत्यर्थः॥५॥ ततश्चकालापएसयाणं एवं इक्किकओ हवइ रासी । इक्किक्के गुणठाणंमि एगगुणकालयाईसु ॥६॥ एकगुणकालकद्विगुणकालकादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालामदेशानामेकैको राशिर्भवति, अयमर्थःएकगुणकालकादय एकाद्यकोत्तरया गुणवृद्धयाऽनन्तगुणकालकान्ताः प्रतिगुणस्थानमनन्ताः पुद्गलाः सन्ति, एवमेकगुगनीलकादयोऽपि लभ्यन्त इति, ततश्चानन्तत्वाद्गणस्थानक राशीनामनन्ता एव कालाप्रदेशराशयो भवन्तीति ॥६॥अथ प्रेरकः १ आरम्भकालेन, तत्कालं तु तदात्वं स्यादित्युक्तेः । in Educatio n al For Private & Personal use only 1/ 0 w.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40