Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सवृत्तिका
॥ १ ॥
भावे असा एगगुणा जे हवंति वण्णाई । ते चिय प्रोवा जं गुणबाहुल्लं पायसो दवे ॥३॥ भाव एकगुणाः 'वाई' इति वर्णादिभिः पुद्गला अपदेशा भवन्ति ४, अयमर्थः – एकगुणकालकैकगुणपीतकादयो वर्णतः एकगुणसुरभिप्रभृतयो गन्धतः एकगुणतिक्तप्रभृतयो रसतः एकगुणरूक्षैक गुण स्निग्धप्रभृतयः स्पर्शतश्च पुद्गला भावापदेशा भवन्तीत्यर्थः । त एव 'थोवा' इति सर्वस्वोकाः, यतो द्रव्ये प्रायशो गुणाः प्राचुर्येण भवन्ति, अयमर्थ:- द्रव्ये प्रायेण द्रयादिगुणा अनन्तगुणान्ताः कालत्वादयः स्थानबाहुल्यादनन्तगुणा भवन्ति, एकगुणकालकत्वादयस्त्वेकैक स्थानवर्तित्वेनाल्पा इति भावः ॥ ३॥
इतो काला एसे अप्पएसा भवे असंखगुणा । किं कारणं पुरा भवे ?, भण्णइ परिणाम बाहुल्ला ॥ ४ ॥
' इतो' भावापदेशेभ्यः कालापदेशा असंख्यगुणा भवेयुः कुतो हेतोः ?, उच्यते-- परिणामानां बहुत्वात्, अयमर्थःयो हि यस्मिन्समये यद्वर्णगन्धरसस्पर्शसंघातभेद सूक्ष्मवाद रत्वादिपरिणामान्तरापन्नः स तस्मिन्समये तदपेक्षया कालतोsप्रदेश 'उच्यते । तत्र वर्णाः पञ्च गन्धौ द्वौ रसाः पञ्च स्पर्शा अष्टौ एतेषु च विंशतौ पदेषु प्रतिपदमेकगुणकालकादयोऽनन्तगुणकालक पर्यवसाना एकायेकोत्तरेणानन्ता भेदाः पुद्गलानां प्राप्यन्ते तेषु च सर्वेषु भेदेषु प्रतिवेदं यदेकसपयस्थितिकास्तदा कालतोऽप्रदेशा भवन्ति, तथा विशकलितानां परमाणूनामेकपुलस्कन्धतया परिणमनं संघातः १ समयस्थितिरित्यन्ये इति व्याख्याप्रज्ञप्तिवृत्तौ दशम्येकादश्योगथियोरयमेवाभिप्रायः अत्रापि ।
Jain Education International
For Private & Personal Use Only
1
पुद्रलषद् 'त्रिंशिका.
॥१॥
ww.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40