Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ सम्य- क्त्व प० स्यादनुबन्धहिंसायास्त्यागोऽत्र सर्वथा पुनः । अविधेर्हेतुहिंसव, हिंसा स्वरूपतो विधेः ॥ २ ॥ उपयुक्तानगारस्य, पादे प्रमादयोगतः । यथोक्ता भगवत्यङ्गे, पक्षिपोतविराधना ॥ ३ ॥ तत्रेर्यापथिकी प्रोक्ता, क्रिया केवलिनां पुनः । स्यात्साम्परायिकी तत्र, गुणस्थानानुरोधतः ॥ ४ ॥ पूजायां स्थावराणां हि जन्तूनां च विराधना । शुभभावनया भक्त्या, स्वल्पो बन्धः प्रजायते ॥५॥ भूयसी निर्जरा ज्ञेया, श्राद्धानां मुनिदानत । यथाधाकर्मिकाहाराधिकारे पञ्चमाङ्गतः ॥ ६ ॥ वादे पराजयाहादी, ब्रूते गौतमवद्यथा । रो वतिनां युक्तः, सिद्धान्तवचनात्पुनः ॥ ७ ॥ एवं चेतर्हि सिद्धान्त, श्रावकाणां निरूपितम् । पूजैवोपासकादौ तत्कारणं निवृतेस्तथा ॥ ८॥ पूजायाः सिद्धिलाभश्चेच्चारित्रं तर्हि निष्फलम् । वना कश्चित् , प्राप्नुयान्नगरं तु यः ॥ ९॥ वक्रेण नैव मार्गेण, गच्छति स कदाचन । एवं चेत्पूजया सिद्धिश्चारित्रं निष्प्रयोजनम् ॥ १०॥ लोचादिकष्टसाध्यं स्याच्चारित्रं निष्परिग्रहम् । गृह्णाति न कदा कश्चित्, पूजा तु सुखसाधनम् ॥ ११ ॥ वादिवच इति श्रुत्वा, सिद्धान्तिकः प्रभाषते । अहो बुद्धिस्त्वदी Jain Education a l For Private & Personal use only T w .jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40