Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यात्र, चातुरिका च वर्ण्यते ॥ १२ ॥ स्थानाङ्गे द्विविधो धर्मोऽगारानगारभेदतः । अगारो द्विविधः प्रोक्तः, सम्य- सम्यक्त्वदेशभेदतः ॥ १३ ॥ यद्यनगारधर्मस्तु, स्यात् संपूर्णदयामयः । मोक्षाङ्गं तर्हि सर्वोऽपि, श्राद्धधर्मो
निरर्थकः ॥ १४ ॥ साधुभ्यः शुद्धदानेन, स्यान्महानिर्जरा यदि । भगवतीवचः श्रुत्वा, कश्चिद् ब्रूयाद् व्रतेन
किम् ?॥ १५ ॥ एवं सिद्धान्तसामर्थ्याहादी निरुत्तरीकृतः । पुनव्रते प्रवादेन, सेयं सन्मुखभाषया ॥ १६ ॥ १२ । एकैव भो दया यत्र, धर्मस्तत्रैव भाषितः । श्रावकस्यापि साधोश्चान्यत्तु सर्वं निरर्थकम् ॥ १७ ॥ पापस्था-15
नानि सन्त्येवाष्टादश दुःखदान्यपि । तेषां न भावतो धर्मो, जिनेश्वरैः प्रभाषितः ॥ १८ ॥ पापस्थानानि वर्तन्ते, सप्तदश पराण्यपि । तेषामभावतो धर्मः, किं न स्यात्त्वन्मते वद ॥ १९ ॥ परमस्तु दयाधम एक एव भवन्मते । मृषावादाद्यभावो हि, धर्मो नास्ति कदाचन ॥ २० ॥ त्वदीयं कीदृशं ज्ञानमेषा का च विचारणा । त्वन्मते तु निगोदेषु, धर्मोऽस्तु नान्यजन्तुषु ॥ २१ ॥ संसारवासिजीवानां, प्रवृत्तिर्यत्र दृश्यते । षट्कायहिंसनं तत्र, साधूनां गृहमेधिनाम् ॥ २२॥ वैयावृत्त्यादिके साधोनाभिगमनादिके । प्रवृत्तिः श्राद्ध
in Education in
e
a
For Private & Personal use only
Now.sainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40