SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ यात्र, चातुरिका च वर्ण्यते ॥ १२ ॥ स्थानाङ्गे द्विविधो धर्मोऽगारानगारभेदतः । अगारो द्विविधः प्रोक्तः, सम्य- सम्यक्त्वदेशभेदतः ॥ १३ ॥ यद्यनगारधर्मस्तु, स्यात् संपूर्णदयामयः । मोक्षाङ्गं तर्हि सर्वोऽपि, श्राद्धधर्मो निरर्थकः ॥ १४ ॥ साधुभ्यः शुद्धदानेन, स्यान्महानिर्जरा यदि । भगवतीवचः श्रुत्वा, कश्चिद् ब्रूयाद् व्रतेन किम् ?॥ १५ ॥ एवं सिद्धान्तसामर्थ्याहादी निरुत्तरीकृतः । पुनव्रते प्रवादेन, सेयं सन्मुखभाषया ॥ १६ ॥ १२ । एकैव भो दया यत्र, धर्मस्तत्रैव भाषितः । श्रावकस्यापि साधोश्चान्यत्तु सर्वं निरर्थकम् ॥ १७ ॥ पापस्था-15 नानि सन्त्येवाष्टादश दुःखदान्यपि । तेषां न भावतो धर्मो, जिनेश्वरैः प्रभाषितः ॥ १८ ॥ पापस्थानानि वर्तन्ते, सप्तदश पराण्यपि । तेषामभावतो धर्मः, किं न स्यात्त्वन्मते वद ॥ १९ ॥ परमस्तु दयाधम एक एव भवन्मते । मृषावादाद्यभावो हि, धर्मो नास्ति कदाचन ॥ २० ॥ त्वदीयं कीदृशं ज्ञानमेषा का च विचारणा । त्वन्मते तु निगोदेषु, धर्मोऽस्तु नान्यजन्तुषु ॥ २१ ॥ संसारवासिजीवानां, प्रवृत्तिर्यत्र दृश्यते । षट्कायहिंसनं तत्र, साधूनां गृहमेधिनाम् ॥ २२॥ वैयावृत्त्यादिके साधोनाभिगमनादिके । प्रवृत्तिः श्राद्ध in Education in e a For Private & Personal use only Now.sainelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy