Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्य
क्त्वप०
१४
Jain Education Inte
उच्यते । अविरत्युदयाद्भक्तिः, सावद्यैव स्वरूपतः ॥ ३४ ॥ धर्मद्वयं च पुष्पादौ, सचित्तेऽसारतावधः । अशक्यपरिहारोऽस्ति, भक्तौ सारतया पुनः || ३५ ॥ हिंसार्थं न च पुष्पाणामानयनं जिनार्चने । पुष्पेषु सारता दृष्टा, सुपुष्पैर्जिनपूजनम् || ३६ || पुष्पादिभ्यः सचित्तेभ्यः, पदार्था बहवो वराः । पूजा तैरेव कर्तव्या, किं सचित्तेन वस्तुना ? || ३७ || अविरत्युद्यात्पुष्पादिकं ग्राह्यं सुभक्तितः । अन्यत्र तस्य पुष्पादे, रक्षान्नास्ति कश्चन ॥ ३८ ॥ पुष्पाणां यावतां लोके, स्याद्विषयानुबन्धतः । हिंसा संसारिणां भक्त्याऽर्हतां पुष्पार्चने न सा ॥ ३९ ॥ नवकोट्या न तत्त्यागः, श्राद्धानां देशतो व्रतम् । पूजायां नवकोट्यास्तद्धिसात्यागो जिनार्चने ॥ ४ ॥ मणिरत्नमयी भूमिः स्वर्गेऽस्ति स्वर्गिणां कथम् । स्वर्णादौ तत्र सारत्वं, पुष्पेभ्यो हि प्रदर्श्यते ॥ ४१ ॥ पुष्पेषु शुभगन्धत्वं, सुस्पर्शत्वं सुकोमलम् । उज्ज्वलत्वं विशेषेण, चेत्यादि बहवो गुणाः ॥ ४२ ॥ तान् गुणान् प्रविलोक्यैव, पुष्पेषु श्रावका जनाः । पूजयन्ति जिनान् भक्त्या, पुष्पैरेव विशेषतः ॥ ४३ ॥ एवं सारपदार्था ये, संसारे हि जलादयः । भक्तिस्तैरेव कर्तव्या, तीर्थकृतां च मुक्तये ॥ ४४ ॥ न च तज्जीव
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40