Book Title: Samyaktva Pariksha Updesh Shatakau
Author(s): Vibudhvimalsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्त्व
प.
तथैवं (तवैवं) स्यात्, सम्यक्त्वं कस्य कथ्यते ? ॥ ८० ॥ धर्मार्थं प्राणिनां घातो, मिथ्यात्वं तत्र मन्यते । सम्य-विहारादौ मुनीनां चेन्मिथ्यात्वं किं न कथ्यते ? ॥ ८१ ॥ चेत्प्रतिक्रान्तितो नैव, मिथ्यात्वं प्रतिपाद्यते ।
प्रायश्चित्तं श्रुते प्रोक्तं, दशधालोचनादिकम् ॥ ८२ ॥ मिथ्यात्वप्रतिपत्तौ च, महाव्रतविघातने । यदीर्यायाः प्रतिक्रान्तौ, शुद्धिर्भवति निर्मला ॥ ८३ ॥ चेत्पुनश्चरणारोपो, वृथा सूत्रे निरूपितः । विहारादौ न मिथ्यात्वं, मूलच्छेदोऽपि तन्न हि ॥ ८४॥ गृहादिप्रतिबन्धस्य, निषेधार्थं तपस्विनाम् । विहारस्तीर्थकृत्ख्यातो, यतनया नदीजले ॥ ८५ ॥ धनादिप्रतिबन्धस्य, निवारणाय गेहिनाम् । जिनपूजा जिनाख्याता, यतनया जिनागमे ॥ ८६ ॥ मुनीनां तु यथेर्यायाः, प्रतिक्रान्तिर्विहारके । तथैव जिनपूजायां, प्रतिक्रान्तिः कथं न चेत् ॥ ८७ ॥ ईर्यादिव्यवहारोऽपि, सामायिकादिके पुनः । जिनाभिगमसेवादौ, न श्रुतेर्यागतिः कदा ॥ ८८ ॥ अविध्याशातनायाश्च, मिथ्यैवास्तु पुनः पुनः । इति सर्वत्र वक्तव्यं, पूजायां भविकैर्जनैः॥ ८९ ॥ वादीति वचनं श्रुत्वा, पुनर्वृते प्रभाषया । विहारस्य च पूजाया, महदन्तरमुच्यते ॥ ९० ॥ विहारादौ तु संकोचोऽनुदीर्णालोचना
JainEducation
For Private & Personal use only
PAw.sanelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40