Book Title: Samyaktva Pariksha Updesh Shatakau Author(s): Vibudhvimalsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 4
________________ उपोद्धात. सम्यक्त्व० दुलहा धम्मस्स साहगा अरिहों" इति नवतत्त्वप्रकरणगं चावलम्ब्य वैराग्यभावना विस्तृताः, भावनाप्राबल्यं चावश्यमेव उपदेश आसन्नसिद्धिताकरं कर्मकचवरविशोधनपटिष्टं चेति नागमविदां नूत्नं निवेदनीयं, आहुः कलिकालसर्वज्ञपादा अपि स्वोपत्रे योगशास्त्रे-"मोक्षः कर्मक्षयादेव, स चात्मज्ञानतो भवेत् । ध्यानसाध्यं मतं तच्च" "विना समत्वमारब्धे, ध्याने स्वात्मा विडम्ब्यते " "साम्यं स्यानिर्ममत्वेन, तत्कृते भावनाः श्रयेत्" तथा च निर्ममत्वसाम्यध्यानात्मज्ञानमोक्षाभिलाषिणामनुष्टेयतमा| एव भावना इति विषय उपयुक्ततर एव, किश्च यत्पश्चिमोत्र भागो भूपितो दशभिः क्षमादिभियतिधमः तत् सुगन्धिसुवर्णबवदाशंसनीयमेव विज्ञानां, यतो 'बन्धहेत्वभावनिर्जराभ्याम् ' (तत्त्वा० अ० १० मू० २) इति सूत्रसतत्त्वावधृतधारणानां मोक्षसाधनयोः संवरनिर्जरयोरत्र सद्भाव इति संपूर्णापवर्गमार्गानुकूल्यमेतदीयवाग्वजविचारणानुष्ठानाभ्यां भवेत्, सम्यक्त्वपरीक्षा तु स्वनाम्नैवावश्यकतां स्वस्याविभीवियन्ती केन नावलोकनीया ? तदुक्त्यनुष्ठितिश्च करणीया न स्यादिति, तथाकरणेन सफलयन्तु च परिश्रमलेशं मुद्रणस्येति प्रार्थयते पुस्तकोद्धारविधिनिरतः श्रीश्रमणसवान्तर्गतान्नराननिशम् आनन्दसागरः । राजनगरात् २४४३ कार्तिककृष्ण षष्ठयां ॥ अ०१० मा Cacopdot-copepwapcwelpepepepar "कन नावलोमागानुकूल्यमेत Jain Educatihkeletional For Private & Personal use only Brainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40