________________
उपोद्धात.
सम्यक्त्व० दुलहा धम्मस्स साहगा अरिहों" इति नवतत्त्वप्रकरणगं चावलम्ब्य वैराग्यभावना विस्तृताः, भावनाप्राबल्यं चावश्यमेव उपदेश
आसन्नसिद्धिताकरं कर्मकचवरविशोधनपटिष्टं चेति नागमविदां नूत्नं निवेदनीयं, आहुः कलिकालसर्वज्ञपादा अपि स्वोपत्रे योगशास्त्रे-"मोक्षः कर्मक्षयादेव, स चात्मज्ञानतो भवेत् । ध्यानसाध्यं मतं तच्च" "विना समत्वमारब्धे, ध्याने स्वात्मा विडम्ब्यते " "साम्यं स्यानिर्ममत्वेन, तत्कृते भावनाः श्रयेत्" तथा च निर्ममत्वसाम्यध्यानात्मज्ञानमोक्षाभिलाषिणामनुष्टेयतमा|
एव भावना इति विषय उपयुक्ततर एव, किश्च यत्पश्चिमोत्र भागो भूपितो दशभिः क्षमादिभियतिधमः तत् सुगन्धिसुवर्णबवदाशंसनीयमेव विज्ञानां, यतो 'बन्धहेत्वभावनिर्जराभ्याम् ' (तत्त्वा० अ० १० मू० २) इति सूत्रसतत्त्वावधृतधारणानां
मोक्षसाधनयोः संवरनिर्जरयोरत्र सद्भाव इति संपूर्णापवर्गमार्गानुकूल्यमेतदीयवाग्वजविचारणानुष्ठानाभ्यां भवेत्, सम्यक्त्वपरीक्षा तु स्वनाम्नैवावश्यकतां स्वस्याविभीवियन्ती केन नावलोकनीया ? तदुक्त्यनुष्ठितिश्च करणीया न स्यादिति, तथाकरणेन सफलयन्तु च परिश्रमलेशं मुद्रणस्येति प्रार्थयते पुस्तकोद्धारविधिनिरतः श्रीश्रमणसवान्तर्गतान्नराननिशम् आनन्दसागरः । राजनगरात् २४४३ कार्तिककृष्ण षष्ठयां ॥
अ०१० मा
Cacopdot-copepwapcwelpepepepar
"कन नावलोमागानुकूल्यमेत
Jain Educatihkeletional
For Private & Personal use only
Brainelibrary.org