Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्तसंग्रह- .
wwwwwwwwwwwwmmmmmmmmmwwwwmmmmmmmmm. भवेत् । षष्ठं-षष्ठोपवासः । ऋषिहत्यायां सत्यां द्वादशमासा यावत् षष्ठेन षष्ठेन कृत्वा पारणं प्रायश्चित्तं भवति । अर्धाधहानियुक्-अर्धाधहानियुतं ततस्तदेव षष्ठमर्धाधहानियुक्तं भवति । श्रावकस्य घाते कृते सति षण्मासाः षष्ठेन षष्ठेन पारणं । बालस्य घाते सति त्रयो मासाः षष्ठेन षष्ठेन पारणं । स्त्रीघाते सा| मासः षष्ठेन षष्ठेन पारणं । गोधाते त्रयोविंशतिदिवसाः षष्ठेन षष्ठेन पारणाप्रायश्चित्तं भवति ॥ ११ ॥
पाषंडिनां च तद्भक्ततधोनीनां विघातने ।
आषण्मासं भवेत्षष्ठं तदर्धाध ततः परम् ॥१२॥ पाषंडिनां--अन्यलिंगिनां भौतिकभिक्षुपरिवाटकापालिकादीनां । तद्भक्ततधोनीनां--तेषां पाषण्डिनां ये भक्ता उपसेविनः माहेश्वरादयस्तेषां, तधोनीनां माहेश्वरादीनां योनीनां योनिभूतानां स्वजनानामित्यर्थः तेषां च । घातेने सति । आषण्मासं भवेत् षष्ठं--पाषण्डिघाते सति आषण्मासं यावत्, षष्ठं षष्ठप्रायश्चित्तं भवति । तदर्धाधं ततः परं--तस्य षण्मासषष्ठस्य यथागममधि, ततः परं तदनन्तरं भवति । तद्भक्तवधे यो मासाः षष्ठप्रायश्चित्तं भवति । (तद्योनिवधे सा? मासः षष्ठप्रायश्चित्तं भवति )॥ १२॥
ब्राम्हणक्षत्रविदछुद्रचतुष्पदविघातिनः।।
एकान्तराष्टमासाः स्युः षष्ठाद्यन्ताश्च पूर्ववत् ॥ १३ ॥ ब्राह्मणक्षत्रविद्रचतुष्पदविधातिनः-ब्राह्मणाः लौकिका विप्राः, क्षत्राः क्षत्रियाः, विशो वैश्याः, शूद्रास्तत्प्रेषणकारिणः तक्षाभीरकुम्भकारादयः चतुष्पदास्तान विहन्तीत्येवं शीलस्त द्विघाती । अथवा तद्विघातोऽस्यास्तीति तद्विघाती तस्य ब्राह्मणक्षत्रविद्रचतुष्पदविघातिनः साधोः । एकान्तराष्टमासाः---एकान्तरेण एकान्तरोपवासेन, अष्टमासाः अष्टौ त्रिंशद्रात्राः । स्युः-~भवेयुः । षष्ठायन्ता:--धष्ठाद्याः षष्ठान्ताश्च आदावन्ते च षष्ठं भवतीत्ययमर्थः। पूर्ववत्-अर्धाधहानितः । लौकिकब्राह्मणघाते कथंचि

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202