Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
१५४
प्रायश्चित्तसंग्रहे
view.
norwwwan
श्रमणच्छेदनं यच्च श्रावकाणां तदेव हि ।
द्वयोरपि त्रयाणां च षण्णामर्धाधहानितः ॥ १३७ ॥ श्रमणच्छेदनं--श्रमणानां साधूनां छेदनं प्रायश्चित्तं । यच्च-यदेव प्रागुपदिष्टं । श्रावकाणां-उपासकानां । तदेव हि-तदेव प्रायश्चित्तं भवति क्रमेण । द्वयोरपि-आययोरुभयोश्च । त्रयाणां--मध्येगतानां च । षण्णां-ततः परं षण्णामपि श्रावकाणां । अर्धाधहानिक्रमेण । एकादश श्रावका भवन्ति । उक्तं च
दर्शनोऽणुव्रतश्चैव ससामायिक इत्यपि । प्रोषधो विरतश्चैव सचित्तादिनमैथुनात् ॥ १ ॥ ब्रह्मव्रती निरारंभश्रावको निष्परिग्रहः ।
निरनुज्ञो निरुद्दिष्टः स्यादेकादशधेति सः ॥ २ ॥ इति । अत्राद्ययोनिरुद्दिष्टनिरनुज्ञयोरुत्कृष्टश्रावकयोः श्रमणप्रायश्चित्तस्यार्ध भवति । ततः निष्परिग्रहनिरारंभब्रह्मचारिणां त्रयाणां श्रावकाणां उत्कृष्ट श्रावकप्रायश्चित्तस्यार्धं भवतीत्यभिसम्बन्धः ॥ १३७ ॥
केचिदाहुर्विशेषेण त्रिनप्येतेषु शोधनम् । द्विभागोऽपि त्रिभागश्च चतुर्भागो यथाक्रमम् ॥ १३८ ॥ केचिदाहुः केचित् केचन आचार्याः, आहुः ब्रुवन्ति । विशेषेणभेदान्तरेण । त्रिष्वप्येतेषु-~-एतेषु पूर्वोक्तेषु श्रावकेषु त्रिष्वपि उत्कृष्टमध्यमजघन्येषु । शोधनं--प्रायश्चित्तं भवति । द्विभागः- । अथानन्तरं त्रिभागोऽपि-तृतीयोऽशः । चतुर्भाग:--पादः । यथाक्रम--यथासंख्यं । साधुप्रायश्चित्ताधं उत्कृष्टश्रावकयोर्भवति । श्रमणप्रायश्चित्तस्यैव तृतीयोऽशो मध्यमानां त्रयाणां श्रावकाणां भवति । ऋषिप्रायश्चितस्यैव चतुर्भागो जघन्यानां षण्णां भवति ॥ १३८ ॥
षण्णां स्याच्छ्रावकाणां तु पंचपातकसन्निधौ । महामहो जिनेन्द्राणां विशेषेण विशोधनम् ॥ १३९ ॥

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202