Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
her
सुद्धण असुद्धण य सेवडयभगववंदग सेसुवयरणविणासे सेसुवयरणे ण सो पुण वाहिगिलाणो सोलस वावीसदिमा सो वि जहण्णं मज्झिम संथारमसोहंतो
ه ي م
१६ हरिदतणंकुरबीजा
६] हरियादिबीज उरिं ३६ | हेमंते वि हु दिवसे
संका कंखा य तहा संघाहिवस्स मूलं
संजदपायच्छित्तं ५८ संतरमेदं देयं । ९७ संतो रोयकतो
| संथारमसोहिं
प्रायश्चित्तचूलिका-प्रायश्चित्त-- ग्रन्थयोरकारायनुक्रमणिका
अ
१०६
अग्निपातादि ८ १६७ इहाष्टादशजाती
१६६ अजानाने न दोषो १०९ १४५ अज्ञानाव्याधितो ५३ १२५ । उत्तरमूलसंस्थेषु अज्ञानाद्यन्मया बद्धं १६६ १६४ | उपधेः स्थापना
११८ अथवा यल्ययत्नेषु ५. १०७ उपयोगाद्वतारोपात् १५९ १६१ अनाभोगेन चेत्सूरि १११ १४६ | उपवासात्रयः षष्ठं अब्रह्मसंयुता क्षिप्र १२४ १५० उपसर्गादुजो हेतो ६८ १३१ अवद्ययोगविरति . १६० १६२
उभयोरपि नो नाम १२७ असकृन्मासिक साधो १६ ११२ असन्तं वाथ सन्तं वा १०१ १४३ | ऊर्ध्व हरिततृणादीनां ६२ १२८ असंयमजनज्ञातं ४६ १२३ अस्थित्यनेक संभुक्ते ७० १३२ एकोन्द्रियादिजन्तूनां ३ १०५ आ.
एकं ग्राम चरे आगन्तुकाश्च वास्तव्या ९० १३९ । एतत्सान्तरमाम्नातं १० १०९ आचार्यस्योपधेरहीं १९ ११३ | एवंविधिं समुल्लंप्य २१ ११४ आदावन्ते च षष्ठं १५५ १४०
क. आधाकर्मणि सव्याधे ५७ १२६ | कलहेन परीताप • ४७ १२३ आलोचना तनूत्सर्गः ७५ १३५ | काकादिकान्तरायेऽपि . ५५. १२६
१२७

Page Navigation
1 ... 196 197 198 199 200 201 202