Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 198
________________ her सुद्धण असुद्धण य सेवडयभगववंदग सेसुवयरणविणासे सेसुवयरणे ण सो पुण वाहिगिलाणो सोलस वावीसदिमा सो वि जहण्णं मज्झिम संथारमसोहंतो ه ي م १६ हरिदतणंकुरबीजा ६] हरियादिबीज उरिं ३६ | हेमंते वि हु दिवसे संका कंखा य तहा संघाहिवस्स मूलं संजदपायच्छित्तं ५८ संतरमेदं देयं । ९७ संतो रोयकतो | संथारमसोहिं प्रायश्चित्तचूलिका-प्रायश्चित्त-- ग्रन्थयोरकारायनुक्रमणिका अ १०६ अग्निपातादि ८ १६७ इहाष्टादशजाती १६६ अजानाने न दोषो १०९ १४५ अज्ञानाव्याधितो ५३ १२५ । उत्तरमूलसंस्थेषु अज्ञानाद्यन्मया बद्धं १६६ १६४ | उपधेः स्थापना ११८ अथवा यल्ययत्नेषु ५. १०७ उपयोगाद्वतारोपात् १५९ १६१ अनाभोगेन चेत्सूरि १११ १४६ | उपवासात्रयः षष्ठं अब्रह्मसंयुता क्षिप्र १२४ १५० उपसर्गादुजो हेतो ६८ १३१ अवद्ययोगविरति . १६० १६२ उभयोरपि नो नाम १२७ असकृन्मासिक साधो १६ ११२ असन्तं वाथ सन्तं वा १०१ १४३ | ऊर्ध्व हरिततृणादीनां ६२ १२८ असंयमजनज्ञातं ४६ १२३ अस्थित्यनेक संभुक्ते ७० १३२ एकोन्द्रियादिजन्तूनां ३ १०५ आ. एकं ग्राम चरे आगन्तुकाश्च वास्तव्या ९० १३९ । एतत्सान्तरमाम्नातं १० १०९ आचार्यस्योपधेरहीं १९ ११३ | एवंविधिं समुल्लंप्य २१ ११४ आदावन्ते च षष्ठं १५५ १४० क. आधाकर्मणि सव्याधे ५७ १२६ | कलहेन परीताप • ४७ १२३ आलोचना तनूत्सर्गः ७५ १३५ | काकादिकान्तरायेऽपि . ५५. १२६ १२७

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202