Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प
१३७
यः श्रीगुरूपदेशेन + १६४ । सप्तपादेषु निष्पिच्छ ४४ १२२
सप्रतिक्रमणं मूलं ३८ १२० रात्री ग्लानेन भुक्ते ३३ ११८ समितीन्द्रियलोचेषु ७१ १३२ रूपाभिघातने चित्त
१३८ सस्टादिजीवघाते २४ १७१ रेतोमूत्रपुरीषाणि
१५८ सल्लेखनेतरे ग्लाने. . ७९ १३६
सादिभक्षणात् लोहोपकरणे नष्टे ८४ | सर्वस्वहरणं तस्य __२२ ११४
| सर्वे स्वामिवितीर्णस्य • ११३ वस्त्रस्य क्षालने
१४८ साधूनां यद्वदुद्दिष्टं ११४ १४७ वस्त्रयुग्मं सुबीभत्स
१४८ साधूपासकबालस्त्री ११ १०९ विधिमेवमतिक्रम्य ९१ १४० सामाचारसमुद्दिष्ट ११५ १४७ वियणेणं वीयंतो + १४८ सुतामातभगिन्यादि १५० १५९ वैयावृत्यानुमोदेऽपि ९८ १४२ सुवर्णाद्यपि दातव्यं , १४५ १५६ वंजण मंगं च
+ १३६ सूत्रार्थदेशने शैक्ष्ये ८२ १३७ वंदनानियमध्वंसे
१२९ सौवीरं पानमाम्नातं १४१ १५५ व्यायामगमने मार्गे ३४ ११८ संस्तराशोधने देये ८३ १३७ श
स्तनभारादिना बालो २९ १७२ शपथं कारयित्वाथ १२९ १५१
स्त्रीगुह्यालोकिनो ३१
३१ ११७ शश्वद्विशोधयेत्साधुः ८८ १३९ स्त्रीजनेन कथालापं २७ ११६ शिलोदरादिके सूत्र ९२ १४० शिष्ये तस्मिन् परित्यक्ते ११० १४६ / स्नानं हि त्रिविधं प्रोक्तं १३६ १५३ शुद्राणां पक्षमात्रं तत् ५३ १६९ स्थातुकामः स
१९ ११६ श्रमणच्छेदनं यच्च १३७ १५४ स्पर्शादीनामतीचारे. ३ १२९
स्यात्सम्यक्त्वव्रत षण्णां स्याच्छ्रावकाणां १३९ १३७ : स्वच्छंदशयनाहारः । ९९ १४२ षट्रिशन्मिश्रभावार्क ६ १०७ | स्वपरार्थप्रयुक्तेश्च । ११ १२१ षष्ठं मासो लघुर्मूलं ९ १०८ स्वकं गच्छं विनिर्मुच्य १०४ १४४
स्वाध्यायरहिते काले ६० १२७ सकृच्छून्ये समक्षं १८ ११२ स्वाध्यायसिद्धये साधो ५८ १२७ सकृत्प्रासुकासेवे । ७५ १३४ सदृष्टिपुरुषाः शश्व १५७ १६१ | हस्तेऽस्थिदर्शने १८ १६९ सद्योलंबितगोधात १४९ १५८ हस्तेन हन्ति पादेन ४९ १२४ स नीचोऽप्यश्नुते शुद्धि १२८ १५१ 'हिमे क्रोशचतुष्केणा ३७ १२०
२८ ११६

Page Navigation
1 ... 199 200 201 202