Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्त- चूलिका ।
१३३
च्छ्रासप्रमाणः । सकृत् - एतदेकवारे प्रायश्चित्तं । भूयः क्षमणं - भूयः पुनः पुनः भंगविशेषे सति पुरुमंडलनिर्विकृत्यैकस्थानाऽऽचाम्लानि भवन्ति तावया - वत्सर्वोत्कृष्टभंगे सति क्षमणमुपवासः सोपस्थानं प्रायश्चित्तं भवति । मूलमन्यतः — अन्यतः अन्येषु मूलगुणेषु पंचमहाव्रतेषु षडावश्यकेषु आचेलक्येऽस्नाने स्थितिभोजने एकभक्त इत्येतेषु सर्वेषु भंगे सकृत् सोपस्थानं क्षमणं प्रायश्चित्तं भवति । तदेवासकृदहंकाराप्रयत्नास्थिरादिषु पुरुष - विशेषात्प्रवर्धमानं षष्ठाष्टमदशमद्वादशोपवासार्धमासमासोपवासषण्मास संवसरादि ततो भवति, तदनन्तरं दीक्षाच्छेदो दिवसादिप्रायश्चित्तं ततः सर्वोत्कृष्टं मूलं विशुद्धिर्भवति ॥ ७१ ॥
,
मूलगुणाः ।
डुमूलावरणौ स्थास्नू आतापस्तद्द्द्वयात्मकः । चलयोगा भवन्त्यन्ये योगाः सर्वेऽथवा स्थिराः ॥ ७२ ॥ द्रुमूलातोरणौ स्थास्नू — डुमूलो द्रुममूलः वृक्षमूलो योगः, अतोरणोऽतोरणयोगश्चैतौ द्वावपि योगविशेषौ, स्थास्नू स्थिरौ स्थिरयोगौ भवतः । आतापस्तद्वयात्मकः -- आतापः आतापनयोगः । तद्द्यात्मकः चरस्थिरस्वभाको भवति चरोऽपि भवति स्थिरश्व भवति । अस्मिन देशकाले मयातापनयोगोऽवश्यं विधेय इत्यभिसन्धिनियमितः स्थिरः तद्विपरीतश्चल इति । चलयोगाः ―― चलयोगविशेषाः । भवन्ति - सन्ति । अन्ये - परेऽभ्रावकाशस्था- मौनादिकाः । योमाः सर्वेऽथवा स्थिराः - अथवान्येन प्रकारेण, सर्वेऽपि निर्विशेषाश्च योगास्तपोविधयः, स्थिरा ध्रुवा अपरिहार्यत्वात् आतत्परिसमाप्तेः ॥ ७२ ॥
भंजने स्थिरयोगानां नमस्कारादिकारणात् । दिनमानोपवासाः स्युरन्येषामुपवासना ॥ ७३ ॥

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202