Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
१४२
प्रायश्चित्तसंग्रहेwwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmi प्रमादेनापि-एकवारमपि तस्य । मासः स्यात्-पंचकल्याणं प्रायश्चित्तं भवति । साध्वावासमथो मुहुः-अथो अथवा, साध्वावासं साधूनां यतीनां देयमावासं आवसति, मुहुः पुनः पुनः, यदि निषेधयति तदापि मासिकमेव भवति ॥ ९६॥
चतुर्विधं कदाहारं तैलाम्लादि न वल्भते ।
आलोचना तनूत्सर्ग उपवासोऽस्य दण्डनम् ॥ ९७ ॥ चतुर्विधं-चतुर्भेदं । कदाहारं--कदन्नं । तैलाम्लादि-तैलकंजिकादि, दीयमानं व्याधिप्रभृतिकारणमन्तरेणापि । न वल्भतेन भुंक्ते । आलोचना- तनूत्सर्ग:-कायोत्सर्गः । उपवासश्चेत्येतानि । अस्य-एतस्य पुरुषस्य । दण्डनं-प्रायश्चित्तं भवति ॥ ९७ ॥
वैयावृत्यानुमोदेऽपि तद्रव्यस्थापनादिके। पथ्यस्यानयने सम्यक् सप्ताहादुपसंस्थितिः ॥ ९८॥ वैयावृत्यानुमोदेऽपि-वैयावृत्यं शरीराहारौषधादिभिरुपकारकरणं तस्यानुमोदे मन्दग्लानादिकारणसमाश्रयादनुमतौ च सत्यां । तद्रव्यस्थापनादिके-तस्य वैयावृत्त्यस्य, द्रव्याणां भाजनप्रभृतीनां , स्थापनादिके निधानधावनबन्धनादिक्रियाविशेषे कृते । पथ्यस्यानयने आतुरोचिताहारविशेषोपढौकने च । सम्यक्-प्रयत्नेन । सप्ताहात्-सप्तरात्रादनन्तरं । उपसंस्थितिः-उपस्थानं प्रतिक्रमणं प्रायश्चित्तं भवति । उपवासोऽनुक्तोऽपि लभ्यते तदविनाभावात् प्रतिक्रमणायाः ॥ ९८॥
स्वच्छन्दशयनाहारः प्रमाद्यन् करणे व्रते ।
द्वयोरप्यविशुद्धित्वाद्वारणीयस्त्रिरात्रतः ॥ ९९ ॥ स्वच्छन्दशयनाहारः-स्वस्यात्मनः, छन्देनेच्छया, शयनशीलपुरुषः स्वमनीषिकया भोजनशीलश्च । प्रमाद्यन्--प्रमादं विदधञ्च । करणे व्रतेकरणं किया त्रयोदशविधा पंचनमस्काराः षडावश्यकानि आसेधिका

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202