Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्तसंग्रहे
vvvvvvvvv
भवति । असकृत, मासिकं-पंचकल्याणं । मूलं--पुनर्दीक्षा भवति । आवधे आ समन्तात् वधे षड्जीवनिकायानां महारम्भे सति ॥ ७८ ॥
सल्लेखनेतरे ग्लाने सोपस्थाना विशोषणा।
अनाभोगेऽथ साभोगे प्रभुक्ते मासिकं स्मृतम् ॥ ७९ ॥ सल्लेखनेतरे ग्लाने--संन्यासे प्रतिष्ठितः सन् यदि क्षत्तृट्परीषहविबाधितस्तस्मिन इतरे,. ग्लाने सामान्येनाष्टोपवासपक्षोपवासमासोपवासप्रमुखो. पवासविशेषपीरपीडितस्तस्मिंश्च प्रभुक्ते सति । सोपस्थाना–सप्रतिक्रमणा । विशोषणा-उपवासः । अनाभोगे—केनचिदविज्ञाते सति । अथ अथवा । साभोगे-लोकैः समवबुद्धिः (द्धे )। प्रभुक्ते-भोजने सति । मासिकं-पंचकल्याणं स्मृतम् ॥ ७९ ॥
स्यात् सम्यक्त्वव्रतभ्रष्टैविहारे मासिकं क्षमा।.
जिनादीनामवर्णादौ सोपस्थानाङ्गसंस्कृते ? ॥ ८० ॥ ___ स्यात्-भवेत् । सम्यक्त्वव्रतभ्रष्टैः-सम्यक्त्वपरिच्युतैः पुरुषैः सह, व्रतभ्रष्टैः दुःशीलताकोधमानमायालोभाविनयसंघायशस्कारादित्वादिदोषविशेषदूषितवतैश्च सह । विहारे-विहरणे भ्रमणे आचरणे कृते सति । मासिकं-पंचकल्याणप्रायश्चित्तं भवति । क्षमा जिनादीनामवर्णादौ-जिनादीनामर्हत्सिद्धाचार्योपाध्यायसाधूनां, अवर्णादौ असद्दोषाभिभाषणाविनयशंकाकांक्षादौ उपवासः प्रायश्चित्तं भवति ॥ ८० ॥
निमित्तादिकसेवायां सोपस्थानोपवासनम् ।
सूत्रार्थाविनयाद्येष्वङ्गोत्सर्गालोचने स्मृते ॥ ८१ ॥ निमित्तादिकसेवायां-निमित्तमष्टविधं । उक्तं च
वंजणमंगं च सरं छिन्नं भोमं च अंतरिक्खं च ।
लक्खण सिविणं च तहा अविहं होइ णिम्मितं ॥ इति । । ... तस्य आदिशब्देन वैद्यकविद्यामंत्राणामपि उपसेवने समुपजीवने सति ।

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202