Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 131
________________ ११४ प्रायश्चित्तसंग्रहे .. एवंविधि समुलंध्य यः प्रवर्तेत मूढधीः । ___ बलवन्तं समासृत्य यो वादत्ते प्रदोषतः ॥२१॥ एवंविधि-एवंभूतां व्यवस्थां । समुलंध्य-अतिक्रम्य । यः-कश्चित् साधुः । प्रवर्तेत-प्रवर्तते चेष्टते । मूढधी:-मूढबुद्धिः । बलवन्तं समासृत्य यो वादत्ते-वा अथवा, यो यतिः, बलवन्तं बलिनं नरेन्द्रादिकं, समासृत्य उपपद्य, आदत्ते गृह्णाति उपकरणं । प्रदोषतः-प्रदोषात् प्रवेषात्, तस्य वक्ष्यमाणो दण्डः ॥ २१ ॥ सर्वस्वहरणं तस्य षण्मासः क्षमणं भवेत् । योऽन्यथापि तमादत्ते तस्य तन्मौनसंयुतं ॥ २२ तस्य-तस्यान्यायविधायिनः । सर्वस्वरहणं-निरवशेषपुस्तकाद्युपकरणापहारो दण्डः । षण्मासः क्षमणं- षण्मासान यावदेकान्तरोपवासश्च । भवेत् स्यात् । योऽन्यथापि तमादत्ते-यः साधुः, अन्यथापि अन्येनापि केनचित्प्रकारान्तरेण, तमुपधिं, आदत्ते गृह्णाति । तस्यसाधोः । तत्-तदेव प्रागभिहितं षण्मासक्षमणं प्रायश्चित्तं भवति । मौनसंयुतं-मौनेन समन्वितम् ॥ २२॥ तृतीयं व्रतम् । क्रियात्रये कृते दृष्टे दुःस्वप्ने रजनीमुखे । सोपस्थानं चतुर्थं नि-यमाभुक्ती प्रतिक्रमः॥ २३॥ क्रियात्रये-स्वाध्यायनियमवंदनाकरणत्रितये । कृते-सति, विहिते सति । दृष्टे-विलोकिते । दुःस्वप्ने-रेतश्च्युतौ सतीत्यर्थः । रजनीमुखेप्रदोषसमये । सोपस्थानं चतुर्थ-सोपस्थानं सप्रतिक्रमणं, चतुर्थमुपवासः । नियमामुक्ती नियमो लघुप्रतिक्रमणं, अभुक्तिरुपवासः । प्रतिक्रमः-अयं प्रतिक्रमो नियम इति ग्राह्यः । रात्रेः प्रथमभागे स्वाध्यायाद्यन्यतरक्रियां

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202