________________
प्रज्ञापनायाः मलय. वृत्ती.
॥११॥
अथ तृतीयमल्पबहुत्वपदम् ।
३ अल्पबहुत्वपदे
दिगादिव्याख्यातं द्वितीयं पदं, अधुना तृतीयपदमारभ्यते, तस्य चायमभिसम्बन्धः-इह प्रथमे पदे पृथिवीकायिका
भेदाः२७ दयः प्रज्ञप्ताः द्वितीये ते एव खस्थानादिना चिन्तिताः अस्मिंस्तु तेषां दिग्विभागादिनाऽल्पबहुत्वादि निरूप्यते, तत्रेदमादौ द्वारसङ्ग्रहगाथाद्वयम्दिसि गई इंदिय काएँ जोएँ वेएं कसाय लेसा य । सम्मत्तं नाणदसण संजयेउवओगआहारे ॥१७१॥ भासँगपरित्तैपज्जत सुहेमसंनी भऽथिए चरिमे । 'जीवे य चित्तबन्धे पुरंगलमहदंडए चेव ॥ १७२ ॥
प्रथमं दिग्द्वारं १, तदनन्तरं गतिद्वारं, २, तत इन्द्रियद्वारं ३, ततः कायद्वारं ४, ततो योगद्वारं ५, तदनन्तरं । वेदद्वारं ६, ततः कषायद्वारं, ७, ततो लेश्याद्वारं ८, ततः सम्यक्त्वद्वारं ९, तदनन्तरं ज्ञानद्वारं १०, ततो दर्शनद्वारं ११, ततः संयतद्वारं १२, तत उपयोगद्वारं १३, तत आहारद्वारं १४, ततो भाषकद्वारं १५, ततः 'परित्त' इति परित्ताः-प्रत्येकशरीरिणः शुक्लपाक्षिकाच तद्वारं १६, तदनन्तरं पर्याप्तद्वारं १७, ततः सूक्ष्मद्वारं १८, तदनशान्तरं सम्ज्ञिद्वारं १९, ततो 'भव'त्ति भवसिद्धिकद्वारं २०, ततोऽस्तीति अस्तिकायद्वारं २१, ततश्वरमद्वारं २२, तद
92000000000002ODOOD
॥११३॥
Jain Education International
For Personal & Private Use Only
wwindinelibrary.org