________________
18 समागच्छन्ति, शब्दपरिणामं विजहतीत्यर्थः, उक्तं च-"गंतुमसंखेजाओ अवगाहणवग्गणा अभिन्नाई। मिजंति ।
धंसमेंति य संखिजे जोयणे गंतुं ॥१॥" भिन्नान्यपि निसृजतीत्युक्तं, तत्र कतिविधः शब्दद्रव्याणां भेद इति पृच्छति
तेसिणं भंते ! दवाणं कतिविहे भए पण्णत्ते ?, गो० ! पञ्चविधे भेदे पं०, तं०-खंडाभेदे पयरभेदे चुण्णियाभेदे अणुतडियाभेदे उक्करियाभेदे, से किं तं खंडाभेदे?, २ जणं अयखंडाण वा तउखंडाण वा तंबखंडाण वा सीसखंडाण वा रययखंडाण वा जातरूवखंडाण वा खंडएण भेदे भवति से तं खंडाभेदे १ । से किं तं पयराभेदे १, २ जणं वंसाण वा वेत्ताण वा नलाण वा कदलीथंभाण वा अन्भपडलाण वा पयरेणं भेदे भवति, से तं पयराभेदे २। से किं तं चुण्णियाभेदे , २ जणं तिलचुण्णाण वा मुग्गचुण्णाण वा मासचुण्णाण वा पिप्पलीचुण्णाण वा मिरीयचुण्णाण वा सिंगबेरचुण्णाण वा चुणियाए भेदे भवति से तं चुण्णियाभेदे ३ । से किं तं अणुतडियाभेदे ?, २ जणं अगडाण वा तडागाण वा दहाण वा नदीण वा वावीण वा पुक्खरिणीण वा दीहियाण वा गुंजालियाण वा सराण वा सरसराण वा सरपंतियाण वा सरसरपंतियाण वा अणुतडियाभेदे भवति, से तं अणुतडियाभेदे ४ । से किं तं उक्करियाभेदे १, २ जणं मृसाण वा मंडूसाण वा तिलसिंगाण वा मुग्गसिंगाण वा माससिंगाण वा एरंडबीयाण वा फूडिता उक्करियाभेदे भवति, से तं उक्करियाभेदे ५। एएसिणं भंते ! दवाणं खंडाभेएणं पयराभेदेणं चुणियाभेदेणं अणुतडियाभेदेणं उक्करियाभेदेण
गदाण वा वावीण वा पुक्क्षरिणागत, से तं अणुतडियाभेदे एंडवीयाण वा फूडिता उकाण उकरियाभेदेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org