Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनाया: मलय० वृत्ती.
॥३४॥
घटते इति वृद्धव्याख्यानुसरणतः कृतमित्यदोषः 'एव' मित्यादि, एवमसुरकुमारोक्तप्रकारेण ज्योतिष्कवैमानिकाना-18|१७ लेश्यामपि वक्तव्यं, नवरं ते वेदनायामेवमध्येतव्या-'दुविहा जोइसिया पन्नत्ता, तंजहा-मायिमिच्छदिट्टीउववन्नगा यापदे उद्देशः इत्यादि, अथ कस्मादेवमधीयते यावता असुरकुमारवत् 'असन्निभूया य' इति किन्नाधीयते ?, उच्यते, तेष्वसचिन उत्पादाभावात् , एतदपि कथमवसेयं इति चेत् ?, उच्यते, युक्तिवशात्, तथाहि-असद्ध्यायुष उत्कृष्टा स्थितिः | |पल्योपमासययभागः, ज्योतिष्काणां च जघन्यापि स्थितिः पल्योपमसङ्ख्येयभागः, वैमानिकानां पल्योपमं, ततोऽ-| वसीयते नास्ति तेष्वसज्ञी, तदभावाचोपदर्शितप्रकारेणैवाध्येतव्या नासुरकुमारोक्तप्रकारेणेति, तत्र मायिमिथ्यादृष्टयोऽल्पवेदना इतरे महावेदनाः शुभवेदनामाश्रित्येति । अथ चतुर्विंशतिदण्डकमेव सलेश्यपदविशेषितमाहारादि|पदैनिरूपयति
सलेसा णं भंते ! नेरइया सवे समाहारा समसरीरा समुस्सासनिस्सासा सवेवि पुच्छा, गो०! एवं जहा ओहिगमओ तहा सलेसागमओवि निरवसेसो भाणियहो जाव वेमाणिया । कण्हलेसा णं भंते ! नेरइया सवे समाहारा पुच्छा, गो० जहा ओहिया, नवरं नेरइया वेयणाए माइमिच्छदिट्ठीउववन्नगा य अमाइसम्मदिट्ठीउववनगा य भाणियबा, सेसं तहेव जहा
॥३४॥ ओहियाणं, असुरकुमारा जाव वाणमंतरा, एते जहा ओहिया, नवरं मणुस्साणं किरियाहिं विसेसो जाव तत्थ णं जे ते सम्मदिट्ठी ते तिविहा पन्नत्ता, तंजहा-संजया अस्संजया संजयासंजया य, जहा ओहियाणं, जोइसियवेमाणिया आइल्लियासु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752