Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
तरं स्फुटप्रतिभासं च क्षेत्रं जानातीति, अत्र पर्वतस्थानीया उपरितनी तृतीया पृथिवी अतिविशुद्धा च खभूमिकानसारेण नीललेश्या धरणितलस्थानीया अधस्तनी कृष्णलेश्या चक्षुःस्थानीयमवधिज्ञानमिति ॥ सम्प्रति नीललेश्याकमपेक्ष्य कापोतलेश्याविषयं सूत्रमाह-काउलेस्से णं भंते! नेरइए नीललेस्सं नेरइयं पणिहाये'त्यादि, अक्षरगमनिका सुगमा, नवरं 'दोवि पाए उच्चावइत्ता' इति द्वावपि पादौ उच्चैः कृत्वा, द्वावपि पाणी उत्पादयेत्यर्थः, भावना त्वियं-यथा पर्वतस्योपरि वृक्षमारूढः सर्वतः समन्तादवलोकमानो बहुतरं पश्यति स्पष्टतरं च तथा कापोतलेश्यो नरयिकोऽपरं नीललेश्याकमपेक्ष्य प्रभूतं क्षेत्रमवधिना जानाति पश्यति च तदपि च स्पष्टतरमिति, इह वृक्षस्थानीया कापोतलेश्या उपरितनी च पृथिवी पर्वतस्थानीया नीललेश्या तृतीया च पृथिवी चक्षुःस्थानीयमवधिज्ञानमिति ॥ सम्प्रति का लेश्याः कतिषु ज्ञानेषु लभ्यन्ते इति निरूपयितुकाम आह
कण्हलेसे णं भंते ! जीवे कइसु नाणेसु होज्जा ?, गो० ! दोसु वा तिसु वा चउसु वा नाणेसु होजा, दोसु होमाणे आभिणिबोहियसुयनाणे होजा, तिसु होमाणे आभिणिबोहियसुयनाणओहिनाणेसु होज्जा, अहवा तिसु होमाणे आभिणिबोहियसुयनाणमणपज्जवनाणेसु होजा, चउसु होमाणे आभिणिबोहियसुयओहिमणपजवनाणेसु होज्जा, एवं जाव पम्हलेसे, सुक्कलेसेणं भंते ! जीवे कइसु नाणेसु होजा ?, गो० ! दोसु वा तिसु वा चउसु वा होज्जा, दोसु होमाणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752