Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 739
________________ लेस्साओ अविसुद्धाओ पं० १, गोयमा ! तओ लेस्साओ [अप्पसत्थाओ] अविसुद्धाओ पं०, तंजहा-कण्हलेस्सा। नीललेस्सा काउलेस्सा, कइ णं भंते! लेस्साओ विसुद्धाओ पं०?, गोयमा! तओ लेस्साओ विसुद्धाओ पं०, तंजहातेउ० पउम. सुकलेसा' इति, उक्ते शुद्धत्वाशुद्धत्वे, सम्प्रति प्राशस्त्याप्राशस्त्ये प्रतिपादयति–'तओ अप्पसस्थाओ। तओ पसत्थाओ' आद्यास्तिस्रो लेश्या अप्रशस्ता वक्तव्याः, अप्रशस्तद्रव्यत्वेनाप्रशस्ताध्यवसायहेतुत्वात् , उत्तरास्तिस्रो लेश्याः प्रशस्ताः, प्रशस्तद्रव्यतया प्रशस्ताध्यवसायकारणत्वात् , सूत्रपाठः प्राग्वदवसेयः 'कइ णं भंते ! लेस्साओ अप्पसत्थाओ पन्नत्ताओं' इत्यादि, उक्ते प्राशस्त्याप्राशस्त्ये, अधुना संक्लिष्टासंक्लिष्टत्वे प्रतिपादयति-तओ संकि-18 लिहाओ तओ असंकिलिटाओ' इति, आद्यास्तिस्रो लेश्याः संक्लिष्टाः, संक्लिष्टातरौद्रध्यानानुगताध्यवसायस्थानहेतु-8 त्विात् , उत्तरास्तिस्रो लेश्या असंक्लिष्टाः, असंक्लिष्टधर्मशुक्लध्यानानुगताध्यवसायकारणत्वात् , अत्रापि पाठःप्राग्वत्'कइ णं भंते ! लेस्साओ संकिलिट्ठाओ पन्नत्ताओ' इत्यादि, अधुना शीतोष्णस्पर्शप्रतिपादनार्थमाह-तओ सीयलुखाओ तओ निदुण्हाओ' इति, आद्यास्तिस्रो लेश्याः शीतरूक्षाः-शीतरूक्षस्पर्शोपेताः, उत्तरास्तिस्रो लेश्याः स्निग्धो-8 ष्णस्पर्शाः, इहान्येऽपि लेश्याद्रव्याणां कर्कशादयः स्पर्शाः सन्ति, यत उक्तं लेश्याध्ययने-"जह करवयस्स फासो गोजिमाए व सागपत्ताणं । एत्तोवि अणंतगुणो लेस्साणं अप्पसत्थाणं ॥१॥जह बूरस्स व फासो नवणीयस्स व सिरीसकुसुमाणं । एत्तोवि अणंतगुणो पसत्थलेस्साण तिण्डंपि ॥२॥” इति [ यथा क्रकचस्य स्पर्शो गोजिह्वाया । 9829009999900 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752