Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 750
________________ प्रज्ञापनायाः मलय० वृत्तौ. मधिकृत्य तेजःकापोतनीलकृष्णलेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कापोतलेश्यामधि-||१७लेश्याकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिकृत्य कृष्णलेश्याविषयमिति, अमूनि च सूत्राणि साक्षात् पुस्तकेषु न पदे उद्देशः दृश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि, तथा मूलटीकाकारेण व्याख्यानात् , तदेवं यद्यपि देवनैरयिकाणामवस्थितानि लेश्याद्रव्याणि तथापि तत्तदुपादीयमानलेश्यान्तरद्रव्यसम्पर्कतः तान्यपि तदाकारभावमात्रां भजन्ते इति भावपरावृत्तियोगतः षडपि लेश्या घटन्ते, ततः सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभ इति न कश्चिद्दोषः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य पञ्चमोद्देशकः समाप्तः॥ ॥३७२॥ तदेवमुक्तः पञ्चमोद्देशकः, सम्प्रति षष्ठ उच्यते, तस्य चेदमादिसूत्रम्' कति णं भंते ! लेसा पन्नत्ता ?, गोयमा ! छ लेसा पन्नत्ता, तंजहा–कण्ह० जाव सुकलेसा, मणुस्साणं भंते ! कइ लेसा पं०१, गो०! छ लेस्साओ पं०, तं०-कण्हलेसा जाव सुक्कलेसा । मणुस्सी गं भंते! पुच्छा, गो०! छल्लेस्साओ पं०, तं०कण्हा जाव सुक्का । कम्मभूमयमणुस्साणं भंते ! कइ लेसाओ पं० १, गो० ! छ ले० पं०, तं०-कण्हा जाव सुक्का, एवं कम्मभूमयमणुस्सीणवि । भरहेरवयमणुस्साणं भंते ! कति लेसाओ पं० १, गो०! छले०५०, तं०-कण्हा जाव मुक्का, एवं dain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 748 749 750 751 752