Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 704
________________ प्रज्ञापना- दस अप्पाबहुगा तिरिक्खजोणियाणमिति सुगम, नवरमिहेमे पूर्वाचार्यप्रदर्शिते सङ्घहणिगाथे-“ओहिय पणिदि११७लेश्यायाः मल संमुच्छिमा २ य गम्भे ३ तिरिक्खइत्थीओ ४ । संमुच्छगन्मतिरिया ५ मुच्छतिरिक्खी य ६गम्भंमि ७॥१॥ सम्मुय० वृत्ती. च्छिमगब्भ इत्थी८पणिदितिरिगित्थीया ९ य ओहित्थी १० । दस अप्पबहुगभेया तिरियाणं होंति नायचा ॥२॥" यथा तिरश्चामल्पबहुत्वान्युक्तानि तथा मनुष्याणामपि वक्तव्यानि, नवरं पश्चिमं दशममल्पबहुत्वं नास्ति, मनुष्याणा॥३४९॥ मनन्तत्वाभावात् , तदभावे काउलेसा अणंतगुणा इति पदासम्भवात् । अधुना देवविषयमल्पबहुत्वमाह-एएसिणं भंते ! देवाण'मित्यादि, सर्वस्तोका देवाः शुक्ललेश्याः, लान्तकादिदेवलोकेष्वेव तेषां सद्भावात् , तेभ्यः पनलेश्याः असङ्ख्येयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पदेवेषु पद्मले श्याभावात् ,तेषां च लान्तकादिदेवेभ्योऽसङ्ख्यातगुणत्वात् , तेभ्यः कापोतलेश्याः असङ्ख्येयगुणाः, भवनपतिव्यन्तरदेवेषु सनत्कुमारादिदेवेभ्योऽसङ्ख्येयगुणेषु कापोतलेश्यासद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः,प्रभूततराणां भवनपतिव्यन्तराणां तस्याः सम्भवात् ,तेभ्योऽपि कृष्णलेश्या विशेषाधिकाःप्रभूततमानां तेषां कृष्णलेश्याकत्वात् , तेभ्योऽपि तेजोलेश्याः सङ्ख्येयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्मेशानदेवानां तेजोलेश्याभावात्॥अधुना देवीविषयं सूत्रमाह-एएसिणं भंते ! देवीण'मि ॥३४९॥ IS|| त्यादि देव्यश्च सौधर्मशानान्ता एव न परत इति तासां चतस्र एव लेश्यास्ततस्तविषयमेवाल्पबहुत्वमभिधित्सुना 'जाव तेउलेस्साण य' इत्युक्तं सर्वस्तोका देव्यः कापोतलेश्याः कतिपयानां भवनपतिव्यन्तरदेवीनां कापोतले स्रeeeeeeeeeeeee Zeecteराटseeseaesesee Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752