________________
अथ षोडशं पदं ॥ १६ ॥
प्रज्ञापनायाः मलय. वृत्ती.
१६ प्रयोगपद
॥३१७॥
98090SSSSSBOOR
। तदेवं व्याख्यातं पञ्चदशमधुना षोडशमारभ्यते-तस्य चायमभिसम्बन्धः-इहानन्तरपदे प्रधानपदहेतुत्वादिन्द्रियवतामेव लेश्यादिसद्भावात् विशेषत इन्द्रियपरिणाम उक्तस्ततस्तदनन्तरमिह परिणामसाम्यात् प्रयोगपरिणामः प्रतिपाद्यते, तत्र चेदमादिसूत्रम्
कतिविहे गं भंते ! पओगे पं० ?, गो० ! पण्णरसविहे पओगे पं०, तं०-सच्चमणप्पओगे १ असच्चमणप्पओगे २ सच्चामोसमणप्पओगे ३ असच्चामोसमणप्पओगे ४ एवं वइप्पओगेवि चउहा ८ ओरालियसरीरकायप्पओगे ९ ओरालियमीससरीरकायप्पओगे १० वेउब्वियसरीरकायप्पओगे ११ वेउवियमीससरीरकायप्पओगे १२ आहारकसरीरकायप्पओगे . १३ आहारगमीससरीरकायप्पओगे १४ (तेया) कम्मासरीरकायप्पओगे १५ (सूत्रं २०२) 'कइविहे णं भंते !' इत्यादि, कतिविधः-कतिप्रकारः, णमिति वाक्यालङ्कारे, भदन्त ! प्रयोगः प्रज्ञप्तः १, प्रयोग॥३१७॥ इति प्रपूर्वस्य 'युजिरायोगे' इत्यस्य घान्तस्य प्रयोगः, परिस्पन्दक्रिया आत्मव्यापार इत्यर्थः, अथवा प्रकर्षण युज्यते-व्यापार्यते क्रियासु सम्बन्ध्यते वा साम्परायिकेर्यापथकर्मणा सहात्मा अनेनेति प्रयोगः 'मुनाम्नीति करणे घञ्प्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org